SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अश्वत्थ अश्वत्थ - ५ - ११३१ - प पिप्पल, श्रीवृक्ष, कुञ्जराशन, कृष्णावास, बोधितरु, (बोधिसत्व), 'चलदल' । *अश्वेषु तिष्ठतीति अश्वत्थः पृषोदरादित्वात् । अश्वमेधीय-५ - १२४३ - अश्वमेध यज्ञनो घोड़ो यु | * अश्वमेधाय हितः इति अश्वमेधीयः । अश्वयुज् - स्त्री - १०८ - अश्विनी नक्षत्र द्र० अश्वकिनीशब्दः । * अश्वान् युङ्क्ते इति अश्वयुकू स्त्रीलिङ्गः अश्वकर्मण्याम्नानात् । अश्ववार - ५-७६१ - घोडसवार अश्वारोह, सादिन् तुरगिन् । , * अश्वं वृणोति वारयति वा इति अश्ववारः । अश्ववारण-पु-१२८६ - २०४ गवय, वनगव, गोसदृक्ष । * अश्वान् वारयति इति अश्ववारणः । (अश्वषड्गव) - 1 - १४२४-४ घोडा *पशुनामभ्यः परंषट्त्वे वाच्ये षड्गवमिति प्रयुज्ये यथा - अश्वानां षट्त्वं" इति अश्व षड्गव, सदत्वे(७।१।१३५) इति षड्गव प्रत्ययः । अश्वसेन - ५ - ३८- पार्श्वनाथ भगवानना पितानु નામ * अश्वप्रधाना सेनाऽस्य इति अश्वसेनः । अश्वसेन-नृपनन्दन- ५- ६९२ - भोथा ચક્ર'નું નામ [ सनत्कुमार । * अश्वसेननृपस्य नन्दनः इति अश्वसेननृपनन्दनः । अश्वा स्त्री- १२३३-घेोडी वडवा, प्रसू, वामी, [अवर्ती शे. १८०] । *अश्वते इति अश्वा “अजादेः " - (२|४|१६) इति आप् ! अश्वारोह - ५-७६१ - घोडसवार द्र० अश्ववारशब्दः । *अश्वं आरोहति इति अश्वारोहः । अश्विन (द्वि. १. ) - ५ - १८१ - स्वर्गना वैद्य Jain Education International ६८ अभिधान व्युत्पत्ति द्र० अब्धिजशब्दः । *अश्वो विद्यतेऽनयोः इति अश्विनौ सदाऽ वारुदावित्यर्थः । अश्विनी स्त्री- १०८ - अश्विनी नक्षत्र द्र० अश्वकिनी शब्दः । * अश्वोऽस्या अस्तीति अश्विनी । अश्विनीपुत्र (वि. पु. - १८१ - स्वर्गना वैद्य द्र० अब्धिजशब्दः । * अश्विन्याः पुत्रौ इति अश्विनीपुत्रौ यौगिकत्वात् वने । अश्वीय-न. - १४२०--घोडाना समुहाय 0 आश्व । * अश्वानां समूहः इति अश्वीयं, "वाऽश्वादीयः " ( ६।२।१९ ) इति निपात्यते । अषडक्षीण-न- ७४१ - त्रीन्ने भएएस न लगी શકે તેવો વાત *न षडक्षीण्यत्राषडक्षीण', मन्त्रक्रिडादि, " अषड” ( ७|१|१०६ ) इति ईनः । अष्टतालायता- स्त्री- ७८७ - शक्ति नामनु शस्त्र (शे. १४८) कासू, महाफला । अष्टपाद्-५ - १२१०-४! [] ऊर्णनाभ, तन्त्रवाय, 'तन्तुवाय' जालिक, जालकारक, कृमि, मर्कटक, लूता, लालास्त्राव, [क्रिमि शि. १०८]। *अष्टौ पादा अस्य इति अष्टपाद् । अष्टपाद्- १२८६-२अष्टाय पशु विशेष शरभ, कुञ्जराराति उत्पादक, [ अष्टापद शि. ११४] । *अष्टौ पादा अस्य इति अष्टपाद, “सुसडुख्यात् ” – ( ७|३|१५० ) इति पाद्भावः अष्टापदोऽपि । अष्टमङ्गल - ५- १२३७-५ छ्डु, छाती, जरी, पाण અને મુખ એ આઠ શ્વેત હાય તેવા ઘેાડો * पुच्छाद्यैः सितैः अष्टभिः मङ्गलः कल्याण इति अष्टमङ्गलः । अष्टमूर्ति-५ - १९६-२४२ द्र० अहासिन् शब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy