SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अव्यवहित अभिधान-व्युत्पत्ति अव्यवहित-.-१४५१-सन सांत। रहित । अशनिः पुंस्त्रीलिङ्गः, “सदिवृत्यमि"-(उणा-६८०) द्र. अनन्तरशब्दः । इति अनिः । *न व्यवधीयते स्मेति अव्यवहितम् । अशनि-पुत्री-११०५-विराणी अव्याहतत्व--.-६६-पूर्वा५२ विरेघ २खित अर्थ. द्र० अचिरप्रभाशब्दः । પ્રભુની વાણીનો નવમો ગુણ ___*अश्नुते इति अशनिः पुंस्त्रीलिङ्गः, “सदिवृत्ति" ___ *अव्याहतत्व पूर्वापरवाक्यार्थाविरोधः । (उणा-६८०) इति अनिः अव्युच्छित्ति-ख-७१-असिधि सुधी नारी अशिरस-पु-१८८ श.-१क्षस *अव्युच्छित्तिर्विवक्षितार्थसम्यसिद्धिविदव्य द्र० असृक्पशब्दः । वछिन्नवचनप्रमेयता । अशिश्वी स्त्री-५२९-पुत्र विनानी स्त्री (अश)--(७-परि)-मोन्य भाव सम. *नास्ति शिशुः अस्या इति अशिश्वी, ધમાં ભેજયથી લગાડાતે શબ્દ "अशिशोः” (२।४।८) इति ङीः । द्र० अन्धस्शब्दः । अशुचि-स्त्री-६३४ (शि. ५०) वि०, भण (अशन)-५-७-५२)-मयाभाव से द्र० अवस्करशब्दः । ધમાં ભેજયથી લગાડાતો શબ્દ अशुभ--.-१३८०-५ द्र० अन्धसूशब्दः । द्र० अहसूशब्दः । अशन-पु.न.-३९५-मासन *न शुभ इति अशुभमू । द्र० अन्धसूशब्दः । अशेष-न.-१४३३-१धु, समस्त *अश्यते एतदिति अशनं पुक्लीबलिङ्गोऽयम् द्र० अखण्डशब्दः । भुज्यादित्वादनट् । *न विद्यते शेषोऽस्येति अशेष निःशेषमपि । अशन--.-४२३-पायु, मान ४२ ते अशोक-पु-११३५-4शक्ष द्र० अदनशब्दः । क केल्लि, 'वजुल'। *अश्यते इति अशनम् । *न शवतीति अशोकः "भीण्"-(उणा-२१) अशनाया-स्त्री-३९३-भूस इति कः, नास्ति शोकोऽस्मादिति वा । भुक्षा, जिघत्सा, रोचक, रुचि, क्षुिधा, (अशोक)---२२९ (टी)-महेवनु माय क्षुध शे. ८५] । अशोका-स्त्री-४५-शातसनाय भगवाननी शासन *अशनेच्छेति अशनाया । अशनायित-५-३९२-मुच्या अविद्यमानः शोकोऽस्या इति अशोका । बुभुक्षित, क्षुधित, जिघत्सु । अश्मगर्भ--.-१०६४-भरतमलि *अशन इच्छति आत्मनः इति “अमाव्ययात्" (३।४।२३) इति क्यनि 'क्षुतृड्"- (४।३।१२३) Dमरकत, गारुत्मत, हरिन्मणि, (अश्मयोनि) । **अश्मनो गभ : इति अश्मगर्भम् , अश्मयोनिइति आव ततः क्तेऽशनायितः । रित्यर्थः । अशनि-धु-स्त्री-१८०-१०० अश्मज-न-१०६२-शिक्षात वज्र, हादिनी, स्वरु, शतकोटि, पवि, शव, द्र० अर्थ्यशब्दः । दम्भोलि, भिदुर, भिदु, ब्याधाम, कुलिश, [शतार, *अश्मनो जायते इति अश्मजम् । शतधार शि. १३] । *अश्नुते व्याप्नोति रिपून, ज्वालाभिः इति । अश्मन-५-१०३५-पत्थर દેવી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy