SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः अव्यय *अवेः दुग्धमिति अविदूस' "अवेर्दुग्धे (६। । २१६४) इति साधुः। अविद्या स्त्री १३७४-मज्ञान अहमति, अज्ञान । ___*विरुद्धवेदनमविद्या अधर्मानर्थवद् विपर्ययेऽत्र नजू यदाह-"अनित्याशुचिदुःखात्मसु नित्यशुचिसुखात्म ख्यातिरविद्या"। अविनीत-धु-४३१-७४त, विनय २ने। उद्धत । *न विनीतोऽविनीतः । अविनीता-स्त्री-५२८-मसती, 32 त्री असती, इत्वरी, पुंश्चली, चर्षणी, बन्धकी, पांसुला, स्वैरिणी, कुलटा, [दुःश्रृङ्गी, बन्धुदा, कल. कृणिका, घर्षणी, लाञ्छनी, खण्डशीला, मदनमालिका, शे. ११२, त्रिलोचना, मनोहारी शे. ११३] । ___ *न विनीता इति अविनीता ।। (अविनश्वर)-न.-८६६-माय पिना भणेनु अयाचित, अमृत। अविमरोस-न.-१२७८-बेटी हु ट्र० अविदुग्धशब्दः । *अवेःदुग्धमिति अविमरीसम्, "अवे दुग्धे-" (६।२।६४) इति साधुः । अविरत-न-१४७१-निर त२, नित्य द्र० अजस्रशब्दः । न विरतमिति अविरतम् । अविरति-स्त्री-७३--मलिताने न हाय तवा १८ દેષ પૈકી ૧૬ દોષ ___*अविरतिः अप्रत्याख्यान इति षोडशःदोषः । अविरल-न-१४४७-निरतर निबिड, निरन्तर, निबिरीस, घन, सान्द्र, नीरन्न, वहल, (बहल), दृढ, गाढ । *न विरल इति अविरलम् । (अविरूढक)--.-११८३ (टी.)-ताना ना બીજ *"अविरुढक तालास्थिमज्जा" इति गौडाः ।। अविलम्बित-न.-१४७० -शीघ, सही अ. ९ त्वरित, सत्वर, तूर्ण शीघ्र, क्षिप्र, दूत, लघु, चपल, (अर, आशु, मछु, 'अञ्जसा, झटिति, स्राक, अहूनाय, द्राक, सपदि) । *न विलम्बितमिति अविलम्बितम् । 'अविलम्बित'--.-१४७८-स मनवाणु,शान उच्चण्ड, अवलम्बित । अविला-स्त्री-१२७७-धेटा D मेषी, कुररी, रुजा, जालकिनी, वेणी । *न विलति भिनत्ति इति अविला, अवीन् लातीति वा । (अविस धादिवाच्)- ७३४-विश्वासु आप्त, प्रत्ययित । अविसोढ--.-१२७८-धेटीनुद्ध द्र. अविदुग्धशब्दः । *अवे:दुग्धमिति अविसोढम् , “अवे:दुग्धे-" (६।२।६४) इति साधुः । अविन--.-५७-दुगन्ध विनानु * अविस्त्र अनामगन्धि । अवी-स्त्री-५३५-२०४२वसा स्त्री ट्र. अधिशब्दः । *अव्यते रक्ष्यते इति अवी: "तृस्तृतन्द्रि-" (उणा-७११) इति ईः । अवीरा-स्त्री-५३० (शि.४३) -पुत्र पिनानी વિધવા સ્ત્રી निर्वारा, निष्पतिसुता। अवृष्टि-श्री-६०-भगवानना ३४ सतिशये। પૈકી ૯ મો અતિશય _ *अवृष्टिः सर्वथा वृष्टयभावो न स्यादिति नवमोऽतिशयः । अवेक्षा-स्त्री-१५१८वेभरेज, तपास 'अवधान', प्रतिजागर । *अवेक्षणमवेक्षा अवधानमित्यर्थः। 'अव्यण्डा'-स्त्री-११५१-ौक्य द्र० आत्मगुप्ताशब्दः । 'अव्यथा-स्त्री-११४६-७२४ द्र० अभयाशब्दः । अव्यय-धु-२१९ (शे.७०)-वा, नारायण द्र० अच्युतशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy