SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः अवक्षेपणि *अल जरयति जल इति अलिञ्जरः पुं *अल्प मृणाति हिनस्तीति अल्पमारिषः “अभिक्लीबलिङ्गोऽयम्, पृषोदरादित्वात् । मभ्यां णित्"-(उणा-५४९) इति इषः प्रत्ययः । (अलिन्)-पु.--१२१२-भरे। अल्पिष्ठ-1.-१४२८ -घाणु यो द्र०अलिशब्दः । द्र०अणीयस्शब्दः । अलिन्द-पु. न.-१०१०-१।२९।। मानो *अतिशयेनाल्प' इति भल्पिष्ठम्, "गुणाङ्गाद" प्रघाण, प्रघण, (उपलिन्दक), 'प्राघाण, | (७३।९) इति इष्ठप्रत्ययः । आलिन्द' । अल्पियन-न.१४२८-घायु यार्ड *अलति भूषयति द्वार' इति अलिन्दः पुंक्लीब द्र०अणीयस्शब्दः । लिङ्गः "कल्यलि"-(उणा-२४६) इति इन्दक् । *अतिशयेनाल्य इति अल्पियः “गुणाङ्गाद्”अलीक-न.-२६५-असत्य वयन (७।३।९) इतीयसुः । द्र०अनृतशब्दः । अल्लुका-स्त्री-४२९ (श. १०१-धाया थभीर *अलति वारयति सद्गति इति अलिकम् , द्र०कुस्तुम्बुरुशब्दः । "स्यमिकषि"-'उणा-४६) इतीकः । अवकटिका-खी-३२४-(श.५०)-१२ पाप। अलीक-न-५७३-पाण द्र०अवहित्थाशब्दः । द्र०अलिकशब्दः । अवकर-पु-१०१६-४यरे। *अल्यते भूष्यते तिलकादिभिः इति अलिक सङ्कर "क्रीकल्यलि"-(उणा-३८) इति ईकः, “स्यमिकषि" *अवकीर्य ते बहिः क्षिप्यते इति अवकरः । (उणा-४६) इतीकेऽलीकम् । अवकीर्ण-न.-१४७६-मराये अलीगर्द-पु-१३०५ (शि.११९)-पीना स५ 0अवध्वस्त द्र अलगद शब्दः । *अवकीर्यते इति अवकीर्णम् । *अतीवगर्द तीति अलीगर्दः । अवकीणिन-पु-८५४-प्रतम ४२ना२ प्रयास अलोक-पु.-१३६५ सो सिवायने। प्रश. क्षतव्रत । ____ * लोकादन्यः इति अवान्तरे कीर्णं रेतोऽस्यऽस्ति इति अवकीणी यत अलोक: आकाश स्वरुपः । स्मृतिः -"ब्रह्मचार्य वकीर्णा स्यात् कामतस्तु स्त्रिय. व्रजन्" । अल्प-न.-१४२६-था अवकुटारिका-स्त्री-३. ४(२.६०) २ छुपा। द्र०अणुशब्दः । द्र०अवहित्थाशब्दः । *अलति इति अल्पम्, “भापाचणि' अवकृष्ट-५-४४०-पहार देश (उणा-२९६) इति पः प्रत्ययः । निष्कासित, (निस्सारित)। अल्पतनु-पु.-४५३-नाना शरीवा। *अवकृष्यते दूरीक्रियते स्म इति अवकृष्टः । पृश्नि, [किरात शे.१०५] । (अवकेशिन) (टी)-५-१११६-qix यु वृक्ष *अल्पातनुः अस्य इति अल्पतनुः । फलवन्ध्य, अबकेशिन् । अल्पमारिष-११८४- त ने, (माया साय | अवक्षेपणी-सी-१२५२-शाम है। शार विश). - रश्मि, वल्गा कुशा, [क्ला, बागा शि.१११]। तण्डुलीय, तण्डुलेर, मेघनाद । *अवक्षिप्यतेऽनया इति अवक्षेपणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy