________________
अवगण
अभिधान-व्युत्पत्ति
अवगण-पु.-१४५७(शि. १७०) यसो
द्र० एकशब्दः । अवगण ना-स्त्री-१४७९ (शि. १33) ति२२७१२
द्र० अनादरशब्दः । अवगणित--.-१४७९ ५५मान शयेतु
द्र० अनादृतशब्दः ।
* अवगण्यते इति अवगणितम् । अवगत--.-१४९६-नशे
विदित, बुधित, बुद्ध, ज्ञात, अवसित, मनित, प्रतिपन्न ।
*अवगम्यते इति अवगतम् । अवग्रह-५-१६६-१२साहना सतराय
0 अवग्राह (वग्रह, वग्रह)
*वृष्टिविध्ने अवात्परा ग्रहः इति अवग्रहः, "वर्षविघ्ने"-(५।३।५०) इति वा अल् । 'अवग्रह'-पु-१२२६ खायानु
अवग्राह ।
*अवगृह्यतेऽङ्कुशेनेति अवग्रह अवग्राह-५-१६६-१२साहन भतराय
द्र० अवग्रह शब्दः ।
वृष्टिविघ्ने अवात्परो ग्राहः इति अवग्राह:, "वर्ष विध्ने'-(५।३१५०) इति वा अल । 'अबग्राह'-.-१२२६-हाथातु पाण
अवग्राह अवघात-पु-१०१७-धान्य परेनु मधु
कण्डन । *मुसलेन अवहननमिति अवघातः । अवचूल---७५० गनी नीयन भास. __ *अवाङ्मुखा चूलाऽस्येति अवचलः । अवज्ञा-स्त्री-१४७९ अपमान, ति२२४२
द्र० अनादरशब्दः ।
*अवज्ञानमिति अवज्ञा, अवमाननाऽवगणने अपि । अवज्ञात--.--१४७९-ति२२४॥२ शये
द्र० अनादृतशब्दः ।
*अवज्ञायते इति अवज्ञानम् ।। अवट-.-९३१ भूमाहिना भाटेरेसो भारी
अवपात ।
*अन्यन्तेऽनेनेति अवट: "दिव्यवि"(उणा-१४२) इति अटः प्रत्ययः । अवट--१३६४ भूमिना भाडे।
द्र० अगाधशब्दः ।
*अवत्यस्मादवटः "दिव्यवि-” (उणा-१४२) इत्यटः, न वटतीति वा अवाक्, अटन्ति अस्मिन् बाहुलकात् “घुनाम्नि-(५।३।१३०) इति घे पृषोदरादित्वात् साधुः । 'अवटि-ख-अभिना भा।
द्र० अगाधशब्दः । अवटी-स्त्री-१६३ (शे. २७) माश
द्र० अनन्तशब्दः ।। अवटीट-पु-४५१ य५। नापाजी, याम.
अवनाट, अवभ्रट, (नतनासिक, चिपिटनासिक), [चिपिट, नम्रनासिक शे. १०५] ।
__ *अवनता नासिकाऽस्या इति अवटीट: "नासानति"-- (७।१।१२७) नासायां नासानमनेऽ प्यय वर्तते। अवटु-धु-स्त्री-५८६ ओ सने भायानी सधिना પાછલો ભાગ
घाटा, कृकाटिका शिरःपीठ [श. १२४]
*अवतीति अवटुः पुं-स्त्रीलिङ्गः "अव्यतिगृभ्योऽदुः"- (उगा-७६२) इति अटुः निपात्यते । अवतंस-५-न.-६५४ मस्त ७५२ भुगटना આકારે નાખેલી માળા
[]आपीड, शेखर, उत्तंस, [वतंस शि. 13]
*अवतस्यतेऽनेन इति अवत'सः, अवतनोति शोभामिति वा "व्यवाभ्यां"-(उणा-५६५) इति सः प्रत्ययः, "वाऽवाप्यो"-(३।२।१५६) इति अवस्य वादेशे वतसेोऽपि पुंक्लीबलिङ्गः । अवतंस-पु-६५४ जानतु आभूषण
उतस, कर्णपूर |
*अवतस्यतेऽनेन इति अवतसः अवतनोति शोभामिति वा, “व्यवाभ्यां"- (उणा-५६५) इति सः, " वाऽवाप्यो”-(३।२।१५६) इति अवस्य वादेशे वत सोऽपि पुक्लीबलिङ्गोऽयम् । अवतमस-न.-१४६ ४१२
द्र० अन्धकारशब्दः । *अवगत अबहीनं वा तमः इति अवतमसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org