SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अवगण अभिधान-व्युत्पत्ति अवगण-पु.-१४५७(शि. १७०) यसो द्र० एकशब्दः । अवगण ना-स्त्री-१४७९ (शि. १33) ति२२७१२ द्र० अनादरशब्दः । अवगणित--.-१४७९ ५५मान शयेतु द्र० अनादृतशब्दः । * अवगण्यते इति अवगणितम् । अवगत--.-१४९६-नशे विदित, बुधित, बुद्ध, ज्ञात, अवसित, मनित, प्रतिपन्न । *अवगम्यते इति अवगतम् । अवग्रह-५-१६६-१२साहना सतराय 0 अवग्राह (वग्रह, वग्रह) *वृष्टिविध्ने अवात्परा ग्रहः इति अवग्रहः, "वर्षविघ्ने"-(५।३।५०) इति वा अल् । 'अवग्रह'-पु-१२२६ खायानु अवग्राह । *अवगृह्यतेऽङ्कुशेनेति अवग्रह अवग्राह-५-१६६-१२साहन भतराय द्र० अवग्रह शब्दः । वृष्टिविघ्ने अवात्परो ग्राहः इति अवग्राह:, "वर्ष विध्ने'-(५।३१५०) इति वा अल । 'अबग्राह'-.-१२२६-हाथातु पाण अवग्राह अवघात-पु-१०१७-धान्य परेनु मधु कण्डन । *मुसलेन अवहननमिति अवघातः । अवचूल---७५० गनी नीयन भास. __ *अवाङ्मुखा चूलाऽस्येति अवचलः । अवज्ञा-स्त्री-१४७९ अपमान, ति२२४२ द्र० अनादरशब्दः । *अवज्ञानमिति अवज्ञा, अवमाननाऽवगणने अपि । अवज्ञात--.--१४७९-ति२२४॥२ शये द्र० अनादृतशब्दः । *अवज्ञायते इति अवज्ञानम् ।। अवट-.-९३१ भूमाहिना भाटेरेसो भारी अवपात । *अन्यन्तेऽनेनेति अवट: "दिव्यवि"(उणा-१४२) इति अटः प्रत्ययः । अवट--१३६४ भूमिना भाडे। द्र० अगाधशब्दः । *अवत्यस्मादवटः "दिव्यवि-” (उणा-१४२) इत्यटः, न वटतीति वा अवाक्, अटन्ति अस्मिन् बाहुलकात् “घुनाम्नि-(५।३।१३०) इति घे पृषोदरादित्वात् साधुः । 'अवटि-ख-अभिना भा। द्र० अगाधशब्दः । अवटी-स्त्री-१६३ (शे. २७) माश द्र० अनन्तशब्दः ।। अवटीट-पु-४५१ य५। नापाजी, याम. अवनाट, अवभ्रट, (नतनासिक, चिपिटनासिक), [चिपिट, नम्रनासिक शे. १०५] । __ *अवनता नासिकाऽस्या इति अवटीट: "नासानति"-- (७।१।१२७) नासायां नासानमनेऽ प्यय वर्तते। अवटु-धु-स्त्री-५८६ ओ सने भायानी सधिना પાછલો ભાગ घाटा, कृकाटिका शिरःपीठ [श. १२४] *अवतीति अवटुः पुं-स्त्रीलिङ्गः "अव्यतिगृभ्योऽदुः"- (उगा-७६२) इति अटुः निपात्यते । अवतंस-५-न.-६५४ मस्त ७५२ भुगटना આકારે નાખેલી માળા []आपीड, शेखर, उत्तंस, [वतंस शि. 13] *अवतस्यतेऽनेन इति अवत'सः, अवतनोति शोभामिति वा "व्यवाभ्यां"-(उणा-५६५) इति सः प्रत्ययः, "वाऽवाप्यो"-(३।२।१५६) इति अवस्य वादेशे वतसेोऽपि पुंक्लीबलिङ्गः । अवतंस-पु-६५४ जानतु आभूषण उतस, कर्णपूर | *अवतस्यतेऽनेन इति अवतसः अवतनोति शोभामिति वा, “व्यवाभ्यां"- (उणा-५६५) इति सः, " वाऽवाप्यो”-(३।२।१५६) इति अवस्य वादेशे वत सोऽपि पुक्लीबलिङ्गोऽयम् । अवतमस-न.-१४६ ४१२ द्र० अन्धकारशब्दः । *अवगत अबहीनं वा तमः इति अवतमसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy