SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अलगद अभिधान-व्युत्पत्ति अलगद-पु.-१३५०-पायीना सप उणा-५६९) इति असः । अलगद्ध', अलीगर्द क्षि. ११६], जलव्याल । | अलसेक्षणा-श्री-५०६-६५ानथा भरत नेत्र*न लगन्नद यति निविषत्वादिति अलगर्दः, વાળી સ્ત્રી "अलीव गर्दतीति अलीगर्दः इत्यन्ये । *अलसमीक्षणमालोकोऽस्या अलसेक्षणा, अत्र 'अलगद्ध' पु-१३०५-पाना सप ईक्षणलक्षणाया क्रियाया अलसत्वं असाधारणः, द्र० अलगद शब्द: । स्वकीयो गुणः । अलङ्करिष्णु-पु-३८९-शाला मनापनार अलात .न.-११०३-सगारे या . मण्डन । उल्मुक । *अलंकरोति इत्येव शील: इति अलङ्करिष्णुः, अलति दीप्त्या मण्डयतीति अलात, "कृ "भाज्यलकृगू"-(५/२।२८) इति इष्णुः प्रत्ययः । वृकलि"-(उणा-२०९) इत्यातक । अलङ्कर्मीण-धु-३५४-४।५२वामा समय अलातज्वाला-खी-१२०३-वारा रक्षित अग्नि कर्मक्षम । D उल्का । *अल कर्मणे इति अल कर्मीण: "अषडक्षाशि *अलातस्य ज्वालेति अलातज्वाला । तंग्वलङ्ककर्मा-(७।१।१०६) इति ईन प्रत्ययः । अलाबू-स्त्री. न.-११५५-तुमडी अलङ्कार-५-६४९-भूषण तुम्बी, तुम्बि, तुम्बा, अलाम्बू, (आलाबू), भूषण, परिष्कार, आभरण । आलाबु, लाबू, लाबु' । *अल क्रियतेऽनेन इति अलङ्कारः कटककेयू *न लम्बते इति अलाबूः स्त्रीक्लीबलिङ्गः रादिः । काक्वाऽत्र नञ् नञोलम्बे"-(उणा-८३८) इति उः प्रत्ययः अलङ्कारसुवर्ण-न.-१०४६-१२ भानु 'अलाम्बू'-स्त्री-११५५-तुमरी સોનું द्र०अलाबूशब्दः । शृङ्गीकनक, आयुध । अलि-पु-१२११-पीछा *अलङ्ककाराय सुवर्ण मिति अलङ्कारसुवर्णम् । । द्र०आलिशब्दः। अलम्- 24.--१५२७-१स,पर्याप्त अलि-धु-१२२२-सभरे। कृत, भवतु, अस्तु, किम् । भ्रमर, मधुकृत् , भृङ्ग, चञ्चरीक, शिली*अलनमिति अल बाहुलकाद् अम्, यथा मुख, इन्दिन्दिर, (अलिन्), रोलम्ब, द्विरेफ [भसल, द्वयाश्रय-"गोत्रेण पुष्करावर्त, किं त्वया गर्जित. कृतम् ? । | मधुकर शि. १०४] ।। विद्युताऽल भवत्वद्भिहंसाऊचुबिल घनम् ॥ *अलति इति अलि., "कृशकुटि" (उणा-६१९) अलम्भूष्णु-पु-४९१ (२.१०८)-समय, सनशा] इति णिदिः अली नकारान्तो वा । द्र०क्षमशब्दः । अलिक-न.-५७३-४ाण अलक-पु-१२८०-२ा दुतरे। भाल, गोधि, अलीक, ललाट । *अल्यते वार्यते दशनभयादिति अलक, उन्मत्तः । *अल्यते भूष्यते तिलकादिभिः इति अलिकम्, श्वा, "निष्कतुरुष्क" (उणा-२६) इति के निपात्यते । क्रीकल्यलि'- (उणा-३८) इति इकः प्रत्ययः । अलस-पु-३८३-माणस अलिञ्जर-पु. न. १०२२-पाशी मरवानु भो द्र०अनुष्णशब्दः । પાત્ર *नलसतीति अलसः अलतीति वा "तप्यणि" मणिक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy