SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया - कोशः अर्थी - स्त्री - ५२३ - वैश्यनी स्त्री *अर्यस्य भार्या इति अय । अर्वती - स्त्री - १२३३ (शे. १८०) -धोडी द्र० अश्वाशब्दः । अर्वन्- ५- १२३३-धोडो घोटक, तुरंग, तार्क्ष्य तुरङ्ग, अश्व, तुरङ्गम, गन्धर्व, सप्ति वीति, वाह, वाजिन्, हय हरि, [क्रमण, कुण्ड, प्रोथिन्, हेषिन्, सकीर्णक, पालक, परुल, किण्वनू, कुटर, सिंहविक्रम शे. १७८, माषाशिन्, केसरिन्, हंस, मुद्गभुज्, गूढभोजन, वासुदेव, शालिहोत्र, लक्ष्मीपुत्र, मरुद्रथ शे. १७८, चामरिन्, एकशफ शे.१८०] । *इयर्तिं इति अर्वा “स्नामदिपदि " - ( उणा - ९०४) इति वन् । अव - न. - १४४३ - अधम, ल द्र० अणकशब्दः । *इयतति अर्व, अयं वाच्यलिङ्गः । अर्वाक - . - १५४२- पहेला षोडशादर्वाक् । अर्शस् - 1. - ४६८ - भसा दुर्नामन्, गुदाङ्कुर, [गुदकील शि. ३४] इयर्ति पीडामनेनेति अर्श: अयं क्लीवलिङ्गः "अते ' रुराशच " ( उणा ९६७) इति अस् प्रत्ययः । अर्शस्र - ५ - ४६१ - भसाना रोगवाणी अशोज् । अवरमञ्चतीति अर्वाक् पृषोदरादित्वात्, यथा * अर्शोऽस्त्यस्येति अर्शसः, अभ्रादित्वाद् अः । अशोघ्न-५- ११८९-२०१४-६ सूरण, (सुरण), कन्द | *अर्शांसि हन्तीति अशोध्नः । अशेनि - 1. ४०९ ( शे. १०१ ) - ५ भागना पाशी વાળુ દહી द्र० तक्रशब्दः 1 अर्शो युज्-५-४६१-३२शना शमवाली. अर्श । *अर्शसा युज्यते इति अर्शोयुक् । अ ८ ५७ Jain Education International अर्हणा - स्त्री - ४४९-पूल द्र० अर्चाशब्दः । * अर्हणमिति अर्हणा । अर्हत्-५-२४- अस्ति लगवान द्र० अधीश्वरशब्दः । पूजां * चतुस्त्रि शदतिशयान् सुरेन्द्रादिकृतां वाहतीत्यर्हन् " सुगद्विषाह' : " - ( ५|२| २६) इति अतृप्रत्ययः अरिहननात् रजोहननात् रहस्याभावच्चेति वा पृषोदरादित्वात् । अर्हव - ५- २३५ (शे. ८१ ) - मुद्ध अलक्ष्मी द्र० अद्वय शब्द: । (अह' भट्टारक ) - ५ - ३३६- पूल्य खरित अर्हित- ५ - ४४६ - पूनित द्र० अपचितशब्दः । अर्ह्यते इति अर्हितः । अल- १. - १२११ - छीनो सां *अलतीति अलम् | अलक-पु. न. - ५६९ - गुडावाणा वाण [] कर्कराल, खड्गर, चुर्णकुन्तल, (कुटिलकेश) । * अलयति भूषयतीति अलकः पुक्कीबलिङ्गः, 'दकन" - ( उणा - २७) इति अकः । 66 अलका स्त्री १९१- मुमेरनी नगरी ( प्रभा, वस्वौकसारा [वसुसारा, वसुप्रभा शे. ४1]। *अलति भूषयतीति अलका, - ( उणादकन" २७) इति अकः क्षिपकादित्वादित्वाभावः । अलक्त-५- ६८६ - सामने रस याव, [यावक, अलक्तक शि. ५८ ] । *न लजते अलति वा अलक्तः " पुतपित्त" - ( उणा - २०४ ) इति ते निपात्यते यद्वा ईषद्रक्तोऽरक्तस्ततो रस्य लत्वं के अलक्तकोऽपि । अलक्तक- ५-६८६- (शि. १८ ) - २५ द्र०-अलक्तशब्दः । * लजते अलति वा अलक्तः "युतपित्त"( उणा - २०४ ) इति ते निपात्यते, यद्वा ईषद्रक्तोऽरक्तस्ततोरस्य त्वं केऽलक्तकोऽपि । अलक्ष्मी - स्त्री - १३८०- हरिद्रता, अशुल, भाग्य * निऋति कालकर्णिका न लक्ष्मीरिति लक्ष्मीः For Private & Personal Use Only 3. www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy