SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अर्दना अभिधान-व्युत्पत्ति शिलाजतु, गिरिज, गैरेय, अश्मज । *अपेंन्दु सदृशमुखलीहत्वात् इति अर्धेन्दुः अर्धचन्द्रः। *अर्थ्य ते रसायनार्थिभिः इति अर्यम् । (अर्बुद)-पु-४७१ (21).-याधिना से प्रार अदना-स्त्री-३८८ यायना अर्बुद-पु न.-८७४-६० ४२१७ द्र०अध्येषणाशब्दः । *दशकोटयोऽर्बुदम् , पुंक्तीबलिङ्गः । *अर्द नमिति अदना । अभ-५-३२८-नानुमा अर्ध-धु-१४३४-४४, सो मारा. वाल, पाक, शिशु, डिम्भ, पोत, शाव, खण्ड, शकल, भित्त, नेम, शल्क, दल. स्तनन्धय, पृथुक, उत्तानशय, क्षीरकण्ठ, कुमारक खण्डल शि. १८२] । (कुमार), [स्तनप, क्षीरप (श. २१] । *ऋध्नोति इति अर्ध: आविष्टलिङ्गः पुंस्यय ___ *इयति वृद्धिमिति अर्भः, “गृदृरमि"-(उणायथा ग्रामार्धः अर्धपटी, अर्को नगर वाच्यलिङ्गः ३२७) इति भः, ऋभ्यत इति वा । इत्येके यट्टीका- "खण्डमात्रवृत्तितायां त्वभिधेयलिङ्गः अर्य-पु-३५९-२वामी, नाय इति समप्रविभागे त्वर्द्ध नपुंसकम् । द्र०अधिपशब्दः । अर्धकाल-यु-२०० (शे. ४८-३२ *अर्यते सेव्यते इति अर्यः । “स्वामिवैश्येऽर्य द्र०अट्टहासिनूशब्दः । (५।१।३३) इति साधुः । अर्धकूट-२०० (श ४६) २३२ अर्य (५.१.)-पु-८६४- वैश्य __ द्र० अट्टहासिन्शब्दः । भूमिस्पृशू, वैश्य, ऊरख्य, ऊरुज, विश् । अर्धगुच्छ-५-६६०-योपीश शेरने। हार *अर्यन्ते इति अर्याः, "स्वामिवैश्येऽय: । गुच्छस्य अर्ध मिति अर्ध गुच्छः । (५।१।३३) इति साधुः । अर्धजाह्नवो-श्री-१०८४-४॥३२नही। अर्यमदेवा-स्त्री-११२-उत्तगुनी नक्षत्र कावेरी । उत्तरफाल्गुनी। *अर्ध जाह्नवीति अर्घ जाह्नवी । *अर्यमा देवोऽस्या इति अर्थ मदेवा । अर्धतूर-५-२९४ (शे ८७)-यु समयनु पाच अर्यमन्-''-९५ -सूर्य(अर्धनाराच)-पु.-७८० (21) गना में प्रा२ | द्र० अंगुशब्दः । अर्धमाणव-५-६५९-सा सेरनी हार *अरीनामयतीति अर्थ मा, "वन्मातरिश्वन्"*अधे न माणव इव लघुत्वादर्धमाणवः । (उणा-९०२) इत्यादिना अन् निपात्यते । अर्धरात्र-५-१४५-७धी रात. अर्या-स्त्री-५२४-वैश्य जतिभा ५-ययेशीसी निशीथ, महानिशा, [निःसंताप शि. 11] अर्याणी । अधेन रात्रेरिति अर्धरात्रः । * स्वतः पुंयोगं विना स्त्री "अर्य क्षत्रियाद्वा"अर्ध लोटिका-स्त्री-४०० (श.९७)-नानी शटली (२।४।६६) इति विकल्पेन डीः तत्सन्नियोगे आनशष्कुली । चान्तः पक्षे आपिति अर्या । अर्धपीक्षण-न.-५७७-4151 नभरे नेते अर्याणी-स्त्री-५२४-वैश्य गतिभा पन्न द्र० अक्षिविकृणित शब्दः । થયેલી સ્ત્રી *अर्ध वीक्षणमस्येति अधविक्षणम् । - अर्या अर्ध हार-धु-६६०-६४ सेरने। ६।२ *स्वतः पुंयोगं विना स्त्री, "अर्य क्षत्रियाद्वा"*अर्ध हारस्येति अर्घहारः ।। (२।४।६६) इति विकल्पेन ङीः, तत्सन्नियोगे आन् अचेन्दु-धु-७८०-मय-द्रनी पातिवाणु णा | चान्त: इति अर्याणि, पक्षे आए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy