SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रकिया कोशः अर्थ्य *अज्यते इति अर्जुनः । (उणा-२२५) इति थः, अर्थ्यते इति वा । अर्जुनध्वज-धु-७०५-८नुमान अर्थ -१५१४ --- हनुमत् , वज्रकङ्कट, मारुति, केशरिसुत, कार्य, कृत्य, प्रयोजन । आञ्जनेय, [हमनूत् शि. १] । *अर्थ्यते इति अथ: ।। अर्जुनस्य पार्थिवस्य ध्वजः । । अर्थ-(५. 4.)-धु-१३८४ (शि. १२५)-२५ अर्जुनी-स्त्री-१२६५-14 વગેરે પાંચ વિષયો द्र० अहन्या शब्दः । द्र० इन्द्रियार्थशब्दः । *अयं ते इति अर्जुनी । अर्थ-दूषण-न.-७३८- न-विगेरे यार :अर्णब-पु-१८७३-समुद्र રના અર્થના દૂષણો द्र० अकूपार शब्दः । *अर्थस्य दूषण इति अर्थदूषणं चतुर्धा आदानं *अर्णासि सन्त्यस्येति अर्णवः "तमिस्त्रार्ण-"(७। अदानं, विनाशः परित्यागश्वार्थस्य । २१५२) इति साधुः । अर्थना-स्त्री-३३८-यायना अर्णवमन्दिर-पु-१८८- द्र० अध्यषणा शब्दः । वरुण, प्रचेतस , जलपति, याद पति, (अपां *अर्थनमिति अर्थना । नाथ यादोनाथ) पाशिन् , (पाशपाणि), मेघनाद, अर्थप्रयोग -८८०-०याने थे। जलकान्तार, परञ्जन, [प्रतीचीश, दुन्दुभि, उद्दाम, कुसीद, 'कुशीद, कुषीद', वृद्धिजीवन । संवृत शे. 34] । *अर्थस्य प्रयोगः कालांतरेण दानमिति अर्थप्रयोगः। *अर्णवो मन्दिरमस्य इति अणं बमन्दिरः । अर्थवाद-धु-२७०-प्रशसा भाष्य अणस --.-१०६९-४ वण ना, ईडा, स्तव, स्तोत्र, स्तुति, नुति, द्र०अपूशब्दः । श्लाघा, प्रशसा। अर्यते तदिति अर्णः, “अतीर्ण भ्याम्"- *अर्थस्य प्रशस्यस्य वदनमित अर्थवादः । (उणा-९६९) इति नसू प्रत्ययः, ऋणोतीति वा । अर्थ-विज्ञान-न-३११-भुदिना आहे गुण ? "असू” (उणा-९५२) इति अस प्रत्ययः । એકગુણ अति-खो-७७५.-धनुष्यनो अग्रभाग अर्थस्य यथावस्थतया विज्ञानमिति अर्थ विज्ञानम् । अटनी, (अटनि) । अर्थव्ययज्ञ-५-३८७-हानी भने भाभी *अर्य तेऽनया इति अतिः खादित्वात् क्तिः । सुकल । *अर्थव्यय जानाति इति अर्थव्ययज्ञः दाता अति-२-१३७१-६:५ भोक्ता च । दुःख, असुख, वेदना, व्यथा, पीडा, बाधा, अर्थिक-५-७९४-हीन आभील, कृच्छ, कन्ट, प्रसूतिज, आमनस्य, (वैमनस्य) 0वैतालिक, बोधकर, सौखसुप्तिक' [सौखप्रगाढ 'अमानस्य,' [वाध शि. १२५] । शायिनक सौखशाय्यक शि१८] । *अर्द नमिति अतिः । *अथिन एव अर्थिकाः। अर्थ-यु-१९२-१२, निधान अर्थिन्-५-३८८-याय वित्त, रिक्थ, स्वापतेय, रै, सार, विभव, याचक, बनीपक, मार्गण, याचनक, तर्कुक । वसु द्युम्न, द्रव्य, पृक्थ,, ऋक्थ स्व, ऋषण, द्रविण, *अर्थनशीलः इति अर्थी अर्थोऽस्यास्तीति वा, धन, हिरण्य । "अर्थान्ता"-(७।२।८) इति इन् । *अर्यतेऽसौ इति अर्थ :, "कमिप्रगार्तिम्यस्थः" अर्थ्य--.-१०६२-शिक्षानित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy