SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः अम्लिका rammarwarenmommam द्र०-करक शब्दः । 'अम्युज'--११४५-समुद्र ३०, पाशीभां यतु તેતર * अम्यते इति अम्बरीषः “अमेर्वरादिः"(उणा-५५५) इति ईषः पुंक्लीबलिङ्गोऽयम् । अम्बष्ठ-पु-८९६-श्राहामने वेश्याथा पन्न થયેલ *अम्बायां तिष्ठतीति अम्बष्ठः, “गोऽम्बाऽऽम्ब" (२।३।३०) इति षत्वं, " यापो बहुलं नाम्नि" (२।४।९७) इति हस्वः । 'अम्बष्ठा'-स्त्री-११४८-जुई द्र० मागधीशब्दः । अम्बा-श्री-३३५-माता, नाभरात शब्द * अमति वात्सल्यं गच्छतीति अम्बा "शम्यमेर्णिद्वा"-(उणा-३१८) इति वः अम्बते अपत्यं जल्पतीति वा । अम्बा-स्त्री-५५७-भाता मातृ, जननी, प्रसू, सवित्री, जनयित्री, [जानी शे. ११७, जनित्री शि. ४५] । * अमति याति वात्सल्यं इति अम्बा, "शम्यमेर्णिद्वा"-(उणा-३१८) इति बः अम्बते जल्पतीति वा । अम्बिका-स्त्री-४६-श्री नेमिनाथ प्रभुनी शासन द्र० इज्जलशब्दः । अम्बुतस्कर-:-९८ (२. १०) द्र० अंशुशब्दः । (अम्बुद) (टी)-पु-१०५१--24१२५ द्र० अभ्रकशब्दः । अम्बुवत्-.-९५३-मई पाशीपाले देश अनूप । * अम्बुमान् जलप्रायः । अम्बूवृद्धि-स्त्री-१०८७ पूर, प्लव । *अम्बुनो वृद्धिराधिक्यं इति अम्बुवृद्धिः अम्बुकृत-न.-२६७-थु ते वयन सथूत्कार, (सनिष्ठेव) । *अनम्बुनो अम्बुनः करणं इति अम्बूकृतम् । अम्ल-५-१३३८ (शि. १२९)-भाटारस द्र० अम्लशब्दः । अम्भस-न.-१०६९-पाणी द्र० अपूशब्दः । *अमति निपनप्रदेशमिति अम्भः, क्लीबलिङ्गः, "अमेभहौं'-[उणा-९६२) इति अस् । अम्भःसू-पु-११०४-धूभाडे। द्र० अग्निवाह शब्दः । *अम्भः सूते धूमजत्वाद् मेघानामिति अम्भःस्। अम्ल-पु-१३८८-भाटो २स पाचन, दन्त शठ, [अम्ल शि. १२६] । * अमति इति अम्लः, “शामाश्या"-(उणा४६२) इति लः अम्ब्लोऽपि । अम्लवेतस-५-४१७-मामली म 0तिन्तिडीक, चुक्र, वृक्षाम्ल । ** अम्लवेतसवृक्षनिर्यासः इति अम्लवेतसः । अम्लिका-स्त्री-११४३ - अमलीनु वृक्ष तिन्तिडी, 'तिन्तिली, चिञ्चा, अम्बलिका, D(कुष्माण्डी)। * लोकानामम्बेव इति अम्बिका । अम्बिका-स्त्री-२०३ - पाता द्र० अद्रिजाशब्दः । __ * अम्बैव इति अम्बिका, जगन्मातृत्वात् । अम्बु-1.-१०६९-पाणी द्र० अपशब्दः । *अमतीति अम्बु क्लीबलिङ्गः “कम्यमिभ्याम्”(उणा-७९९) इति बुः प्रत्ययः । अम्बुकूर्म-५-१३५०- १ २।, शिशुभार भ२७ शिशुमार, (जलकपि), उष्णवीर्य, महावस । * अम्बुनः कूर्मः इति अम्बुकूर्मः । अम्बुधन-धु-१६६ (श. ३०)-पाशीना ४२।। अ.७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy