SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अमृत ४८ अभिधान व्युत्पत्ति अमृत-1-८३४-५२ मयेसु ६०य यज्ञशेष । *न म्रियतेऽनेन न नश्यतीति अमृतम् । अमृत-न.-८६६-मांच्या विना भणेसु अयाचित, (अविनश्वर)। *अमृत अविनश्वरम् । अमृत-न.-१०६९-पाणी ट्र० अपशब्दः । न विद्यते मृतमस्मादिति अमृतम् । अमृत न.४०४ (शे. १००) तरत होहे ६५ अमृतधुति-५-१०५-यन्द्रमा ट्र० अत्रिदृग्जशब्दः । *अमृत द्युतयो यस्य स इति अमृतद्युतिः । यौगिकत्वात् सुधांशुः । (अमृतप)-पु-हेवा अमृतभुजू , अमृतान्धस् अमृतव्रत, अमृतलिहू अमृतपायिन् , अमृताश, अमृता शन । अमृतपायिन् -''-७-परि-हेवे। द्र० अमृतपशब्दः । (अमृतभुण)--७-परि-हेवे। द्र० अमृतपशब्द । अमृतलिह)-पु-७-परि-देवे। द्र० अमृतपशब्द (अमृतवत)-पु-७-परि.-हे। [अमृतपशब्द । अमृतस-पु-१०४-यमा अत्रिद्ग्जशब्द । *अमृत सूते इति अमृतस् यौगिकत्वात् । सुधासूरित्यादयः । अमृता-स्त्री-१४५७-गये। वत्सादनी गुडूची, 'छिन्नरुहा, गडची, तन्त्रिका, जीवन्तिका, सोमवल्ली, विशल्या, मधुपणी । नम्रियते इति अमृता छिन्नप्ररोहत्वात 'अमृता-स्त्री-११४५--भाभणा द्र० आमलकी शब्द अमृता-स्त्री-११४६-७२९ द्र० अभयाशब्दः अमृतान्धसू-५-७-परि.-हे। द्र. अमृतपशब्दः । अमृतान्धस (म. व.)-५.-८८-हे। द्र० अनिमिषशब्दः । अमृताश-पु-७-परि-हेव। द्र० अमृतपशब्दः । अमृताशन-५-७-परि-हेव। द्र० अमृतपशब्दः । अमृतासङ्ग--.-१०५३-भोरथुथु कर्परिका तुत्थ, अञ्जन *अमृतमा सजत्यनेन इति अमृतासङ्गम् । अमेधसू-५-३५२-भूम 5. अज्ञशब्दः । *नास्ति मेधाऽस्येति अमेधाः “मन्दाल्पाच्च" (३।३।१३८) इति असू समासान्तः । अमोघा-स्त्री-२०५ (श. ५०)-पार्वती द्र० अद्रिजाशब्दः । '(अमोघा)-स्त्री-११४४-४य द्र० पाटलाशब्दः । अम्बक--.-५७५-मांस द्र० अक्षिशब्दः । * अम्बते इति अम्बकम् । अम्बर-1 -१६३-माश द्र० अनन्त शब्दः । * अमन्त्यत्र देवा इति अम्बरं "जठरक्रकर"(उणा-४०३) इत्यारान्तो निपात्यते अम्बते शब्दायते इत्यन्ये । अम्बर-न.-६६६-वस्त्र द्र० अंशुक शब्दः । * अमत्यनेन शोभां इति अम्बरं "जठर"(उणा-४०३) इति अरे निपात्यते । अम्बरस्थली-स्त्री-९३८-(शे. १५८)५४५ द्र० अचलाशब्दः । अम्बरीष-धु न.--१०२०-४ाई भ्राष्ट्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy