SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अम्लिका अभिधान-व्युत्पत्ति आम्लीका। अयुक्छद-पु-११३३-सतपय * अम्लैव इति अम्लिका । सप्तपर्ण, 'विशालत्वच , शारद, (शारदी), 'अम्ब्लिका'--स्त्री-११४३-मसानु वृक्ष विषमच्छद' । द्र० अम्लिकाशब्दः । *अयुजि विषमाणि च्छदान्यस्यायुकछदः । अय-५-१३७९-सा नसीम अयुक्पलाश-पु-१६(५(२)-सप्तपणे ___ * शुभं एति इति अयः "अच्"-(५६११४९) (सप्तपलाश, विषमपलाश-(परि) । इति निपात्यते । अयुक्शक्ति-पु-२६ परि-माहेर अयःकण्टकसंच्छत्रा-स्त्री-७८७ (शे. १५०) (नवशक्ति, विषमशक्ति-(4.) । -महाशिमा, शस्त्र विशेष, भाटी ताप. अयुगिषु-पु-१६ (५२)-महे । 0 [महाशिला शे. १५०] *(पश्चेषु. विषमेषु) । अयप्रतिमा-स्त्री-१४६४-सोढानी प्रतिभा अयुङनेत्र-पु-१६ परि-भरा। सूर्मी, (सूर्मि), स्थूणा । (त्रिनेत्र, विषमनेत्र)। अयोमयी प्रतिमति अय प्रतिमा । अयुत-पुन.-८७३-६ र अयन-न.-१५८-शिशिर विगेरे त्रष्ण त्रय *दश सहस्त्राणि इति अयुतम् , अयं पुक्लीऋतुनु अयन. बलिगः । ____ * अयतेऽऽनेन इति अयनम् । अयोऽग्र-पु न.-१०२७-सामेनु अयन--.-९८३-भाग []मुसल, मुशल, मुषल,[अयोनि शि.४] । ट्र० अध्वन्शब्दः । *अयः अग्रे मुखे अस्येति अयोऽग्राम, पुक्ली* अयन्तेऽनेन इति अयनम् । बलिङ्गः, अयोनिरित्येके यद् वैजयन्ती-"अयोनिर्मुसलोऽस्त्री अयन्त्रित-न.-१४६६-मशक्षित स्यात्" इति । द्र० अनर्गल शब्दः । अयोधन-धु-९२०-ढानां पर * न यन्त्रितमिति अयन्त्रितम् । बट । अयम्-4.-१०३८-४ *अयो हन्यतेऽनेनेति अयोधनः । लोह, कालायस, शस्त्र, पिण्ड, पारसव, धन, अयोध्या-स्त्री-९७५-गरीनु नाम गिरिसार, शिलासार, तीक्ष्ण, कृष्णामीस, [धीन, साकेत, कोसला, (कोशला) । धीवर, शे. १५६] । *न योध्यते परैरिति अयोध्या । * अयते भेद्यमिति अयः क्लीबलिङ्गः “3 अयोनि-पु-१०२७ (शि. ८८)-साध्य -(उणा-९५२) इति असू प्रत्ययः । द्र०अयोऽग्रशब्दः । अयाचित-न-८६६-माया विना भणेस अर-पु-२८-१८मां तीर्थ ४२ 1 अमृत, (अविनश्वर) । “सा नाम महासत्त्वः, कले य उपजायते । * नयाचितमिति अयाचितम् । तस्याभिवृद्धये, वृद्धैरसावर उदाहृतः” । अयि-24.-१५३७-ससोधन इति वचनादरः, तथा गर्भस्थे भगवति जनन्या स्वप्ने द्र० अङ्गशब्दः । सर्वरत्नमयोऽरो दृष्ट इति अरः । एतीति अयि 'स्वरेभ्यः इः”-(उणा-६०६) अर-५-१२८-मारे। इति इ प्रत्ययः, यथा- अयि ! जीवितनाथ! जीवसि । । *इयति गच्छति इति अरः । (अयुगू)-१५ (परि.) मे सध्या वायी श | अर-पु-६९३-सातभा !! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy