SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४७ अमृत प्रक्रिया कोशः अमर्ष-पु-प्रति२ ४२वा ध. *क्रोधाद् जातो जिगीषोसोत्साहयुक्तो गुणो न मर्षन' इति अमर्ष, प्रतिचिकीर्षारुपः । अमर्षण-३९२-पु-या क्रोधिन् , रोषण, क्रोधन, [कोपन शि. २७] । *न मृष्यति इति अमषणः । (अमल) (टी)-न.-१०५१-५५२५ द्र० अभ्रकशब्दः। अमा-स्त्री-१५०--समास अमावसी, अमावस्या. दर्श, सूर्येन्दुसङ्गम, अमावस्या, अमावासी । *अमेति अमावस्याशब्दैकदेशोऽयं भीमवत् , न विद्यते माश्चन्द्रमा अस्यामिति वा पृषोदरादित्वात् । अमा-म.-१५२७-साथे साक, सत्रा, सम, साधर, सह, *न माति इति अमा "डितू” (उणा-६०५) इति आ प्रत्ययः । अमांस-पु.-४४९-हुमण दुर्बल, कृश, साम, झीण, तनु, छात, तलिन, पेलव । *नास्तिमांसमस्येति अमांसः। अमात्य-पु-७१४-भत्रो, नयना ७ अगा પપૈકી બીજું અંગ *अमात्यो मन्त्री । अमात्य-पु.-७१९-प्रधान, रामने सबार ५નાર सचिव, मन्त्रिन , धीसख, सामवायिक [बुद्धिसहाय शि. १२] । *अमा सह, समीपे वा भवोऽमात्यः "क्वेहामात्रतस" (६।३।१६)। इति त्यच् अमा सह अततीति वा । 'अमानस्य'--.-१३७१-दुःम, पी। द्र० अत्तिशब्दः। अमालसी-स्त्री-१५०-अभास द्र० अमाशब्दः । *अमा सह वसतोऽस्यां चन्द्राअर्कावित्यमावसी औणादिके अप्रत्यये ङीः। अमावस्या-स्त्री-१५०-सभास द्र० अमाब्दः । *अमावस्या "वाऽऽधारेऽमावास्या" - (५।१। २१) इति ध्यणन्तो निपात्यते । अमावासी-स्त्री-१५०-सभास द्र० अमाशब्दः ॥ * अमावस्येव बाहुलकाददीर्घत्वे अमावासी ।। अमावास्या-स्त्री-१५० सभास द्र० अमाशब्दः । *अमावस्याया विकल्पपक्षे अमावास्या ।। अमित्र-पु-७२९-शत्रु द्र० अभिमातिशब्दः *अमतीति अमित्रः "बन्धिवहि"-(उणा४५९) इति इत्र प्रत्ययः; न मित्रमिति वा पुलिङ्गोऽयम् असुहृदपि अमुक्त-न.-७७४-बाय २९सो छरी शस्त्रिका। *अमुक्तं हस्तस्थितमेव वा यथा शस्त्रिकादि अमुत्र-24.-१५२८-५२सोर "प्रेत्य । *अमुस्मिन्निति अमुत्रः । यथा"अमुत्र भविता यत् ते तच्चिन्तय शुभाशुभम् ” । अमुष्यपुत्र-पु-५०२-अध्यात पितानो पुत्र आमुष्यायण, प्रख्यातवप्तृक । *अमुष्यपुत्रः, अत्र चोरादिपाठसामर्थ्यात् समासे षष्ठ्य लुप् । 'अमृणाल'--.-११५८-४ा पाणानुभूण द्र० उशीरशब्दः । अमृत-न.-७४-मोक्ष द्र० अक्षरशब्दः । *नास्ति मृतमत्रेति अमृतम् । अमृत-न.-८९- अमृत पीयूष, सुधा, [पेयूष, समुद्रनवनीत शि. ७] *नास्ति मृतमति अमृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy