SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया - कोश: अपत्रपिष्णु ५ - ३९० - सन्म [] लज्जाशील, (लज्जालु ) । *अपत्रपते इति अपत्रपिष्णुः अपथ - न. ९८४ - भाग अपथिन् । *नत्रा निर्दिष्टस्य अनित्यत्वात् समासान्ते सति अथम्, “पथ संख्याऽव्ययोत्तरः" (हैमलिङ्गानु. नपुं. लो. ८) इति क्लीवत्वम्, पथोऽभाव इति अव्ययीभावो वा । अपथिन्-५-९८४-उन्मार्ग अपथ । *न पन्थाः अपन्थाः ( ७।३।७१ ) इति समासान्तनिषेधः 'अपदांतर' - 1 - १४५१ - सन द. अनन्तरशब्दः अपदिश- 1.- १६७ - दिशाना भूला विदिशू प्रदिशू । * दिशोरिदमपदिशम्, "शरदादे” (७३।९२ ) इत्यत् समासान्तः अपध्वस्त - ५ -४४० - धिारायेस "नजतत्पुरुषात् " विभक्त्यर्थे soभावे न्यक्कृत, धिक्कृत * अपध्वस्यते स्मेति अपध्वस्त ( अपभ्रंश) - ५ - २८५ - भाषा विशेष अपयान - 1. - ८०२ - पसायन वु द्र० अपक्रम शब्द । * अपसृत्य यापते इति अपयानम् । अपररात्र - ५ - १४५ - रात्रि Jain Education International अंतिम लाग उच्चन्द्र *रात्रेरपरो भागः इत्यपररात्रः । अपरा - स्त्री. १६७ - पश्चिमहिशा प्रतीची, पश्चिमा, [पूर्वतरा शे. ३०] । *न पृणाति रविश्विरमेताऽपरा । शेचश्चात्र"यथाऽपरेतरा पूर्वाऽपरापूर्वे तरा तथा ॥ " इति । अपरा - स्त्री न. - १२२८ थान लाग 'अवर', [ अवरा शि. ११०] । गजस्य पश्चाद्भागः ૨૭ अपबरक अपरभागभवत्वादपरा, स्त्री क्लिव लिङ्गः जावित्वाद्वत्वेऽवराऽपि । अपराजित - ५ - २०० (शे. ४२ ) २५२ द्र० अट्टहासिन् शब्दः । अपराजित - ५ - २१९ (शे. ६७) विषयु द्र• अच्युतशब्दः । ( अपराजित) ५ - ९४ - टी. - यथा अनुत्तर विमाननु નામ अपराजिता - स्त्री - ११५६ - गरी गिरिकणी', [अप्रतिहता, आस्फेाटा, आस्फेाता, विष्णुक्रान्ता *न पराजीयते रक्षाहेतुत्वादपराजिता अप्रतिहतेत्यर्थ: । अपराद्धेषु ५. - ७५२ - निशान थे। भ्रष्टबाण) *अपराध्दा अलब्धलक्षा इषवेो बाणा अस्य अपराद्धेषुः । अपराध-५- ७४४ - अपराध, गुना मन्तु व्यलीक, । विप्रिय, आगस् । *अपराधनमिति अपराधः । अपर्णा स्त्री- २०३ - पावता द्र० अद्रिजाशब्दः । *न विद्यते पर्णान्यस्या अपर्णा, तपसि पर्णा नामप्यनशनात् । अपरेतरा - स्त्री - १६७ (शे. ३०) पूर्व दिशा पूर्वा, प्राची । 'अपरेद्युख' - - १५४२ - भील हिवसे अपलाप - ५ - २७६ - छुपाववानु वयन ह्नि । * अपलपनमिति अपलापः । अपलासिका - स्त्री - ३९३-तरस तृष्णा, तर्ष, पिपासा, तृट्. तृषा उदन्या, धीति, पान । अपकृष्टं लसत्यनया इति अपलासिका " नाम्नि पुंसि च " ( ५३ | १२१ ) इति णकः । अपवरक- ५ - ९९५ शयनगृ [] गर्भागार, वासौकस, शयनास्पद । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy