SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अन्विष्ट आन्वष्ट--.-१४९१-शोधे । मृगित, मार्गित, अन्वेषित, गवेषित । *'ईषत् इच्छायाम अन्विष्यते इति अन्विष्टम् । अन्वेषित-न.-१४९२-शावेतु द्र. अन्विष्टशब्दः । "एक गतौ” अन्वेष्यते इति अन्वेषितम् । अन्वेष्ट-पु.-४९१-५छ अनार अनुपदिन् अप (ब. व.)-श्री-१०६९-पाणी नीर, नार, वारि, वार, जल, दृक, क, उदक, पानीय, अम्भसू , कुश, तीय, जीवन, जीवनीय, सलिल, अणेसू , अम्बु, वार, संवर, शम्बर, शंवर,' क्षीर, पुष्कर, मेघपुष्प, कमल, पयस् , पाथस् , कीलाल, भुवन, वन, घनरस, यादोनिवास, अमृत, कुलीनस, कबन्ध, 'कमन्ध', प्राणद, सर्वतोमुख, [दिव्य, इरा, सेव्य, कृपीट, वृत, अकुर, शे. १९४, विष, पिप्पल, पाताल, नलिन, कम्बल, पावन, षडस, पल्लूर श. १६५] । ___*आप्यन्ते सुखादिति आपः, स्त्रियां बहवचनान्तः "आपः क्वि हस्वश्च” (उणा-९३१) इति साधुः । अपकृष्ट-.-१४४२-मयम द्र. अणकशब्दः । *अपकृष्यते इति अपकृष्टम् । अपकम-पु-८०३-५सायन ययुः, मागी . पलायन, अपयान, सन्द्राव, द्रव, विद्रव, संद्राव, उद्माव, प्रदाव, निशन, (श. ७०] । * अपावृत्त्य क्रमणमिति अपक्रमः । अपक्रिया-स्त्री-१५१५-१५४ार द्रोह । * अपकारोऽपक्रिया । अपघन-घु-५६६-शरीरना अवयव प्रतीक, अङ्ग, अवयव, [गात्र शे. ११८] । *अपहन्यतेऽनेनेत्यपघनः, "निघोद्घ-" (1५।३। ३६) इत्यलि निपात्यते । अपचय-पु-१५२४-हानि, अपहरण अपहार, (हानि)। अभिधान-व्युत्पत्ति ___ अपचयनमित्यपचयः हानिरित्यर्थः, उपसर्गचिच्यादर्थभेदः । अपचायित -४४७-(शि. ३२) पूलये। द्र. अञ्चितशब्दः । अपचित-५-४४७-पूजयेसो द्र. अञ्चितशब्दः । *अपचाय्यतेऽपचितः, “अपचितः" (1४/४/७७) इति क्ते निपात्यते, अपचायितोऽपि । अपचिति-स्त्री-४४७-पुल द्र. अर्चाशब्दः । अपटान्तर-न-१४५१--सन द्र. अनन्तरशब्दः । *नास्ति पटेन तिरस्करिण्या अन्तर व्यवधानमशेति अपतन्तरम् । अपटी-स्त्री.-६८०-५७हो, नात काण्डपट, प्रतिसीरा, जवनी, तिरस्करिणी, (यमनी शि. ५६)। *प्रावरितुमयोग्यत्वाद् न पटीति अपटी । अपटु-धु-४५९- भा आमयाविन् , ग्लान, ग्लास्नु, विकृत, आतुर व्यधित, अभ्यमिति, अभ्यान्त, (रोगित) । *न पटुरिति अपटुः अपतर्पण-न.-४७३-सांपए लङ्घन । *अपतृप्यते इति अपतर्पणम् । अपत्य-न-५४२-सतति तोक, प्रसूति, तुक, प्रजा, (सन्तान, सन्तति शे. ११५)। ___ *न पतन्ति येन जातेन पूर्वजास्तदपत्य “नञो हलिपते" (उणा-६५७) इति यः ।। अपत्यपथ-'-६०९- स्त्रीनु यिन्छ वराङ्ग, च्युति, बुलि, भग, योनि, स्मरमन्दिर, स्मरकूपिका, स्त्रीचिह्न । *अपत्यस्य निस्सरणे पन्था इति अपत्यपथः । अपत्रपा-स्त्री-३११-मीनथी यती शरम *अपरस्माद् लज्जावहे जातेऽपत्रपा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy