SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वर्ग अपवृणोति आच्छादयतिति अपवरकः, उणा - २७ ) इत्यक: । अपवर्ग-५-७५ - मोदा द्र० अक्षर शब्दः । अपवर्गः । अपवन-न- ११११ - गीयो [ उपवन, वेल, आराम । अपावृत्तं वनमपवनम् अपवर्जन-1-३८७-छान द्र० अंहतिशब्दः । * अपवृज्यते इति अपवर्जनम् । अवाद-५-२०१-निध अवर्ण, उपकोश, निर्वाद, परिवाद, गर्हणा, (ग) धिक्रिया, निन्दा, कृत्सा क्षेत्र, जुगुप्सन, जुगुप्सा, (गर्हा, जुगुप्सा (शि. १७ ] । अपसर्गात् परे वादः इति अपवादः । अपवारण - 1 - १४७७–८१श् ० अन्तर्द्धशब्दः । * अपवार्यते इति अपवारणम् । अपवारित-१-१४७६-४ अनु द्र० अन्तर्हितशब्दः । अपवार्यते इति अपवारितम् । अपविद्ध- 1. - १४७४ - निशार रे (द क न ६ ६ ६ प्रत्याख्यात, निराकृत प्रत्यादिष्ट, प्रतिक्षिप्त, निरस्त | * अपविध्यते स्मेति अपविध्वम् । अपशद - 1. -१४४३ - अधम द्र० अणकशब्दः । *अपशीयते इति अपशीदम् । अपष्ठ-1-१२३१-मशन आगो लाग *अपकृष्ट ं तिष्ठत्यपष्ट' "गोऽम्बाऽम्ब-" (२| ३।३०) इति त्वम् | अपष्टु- 1- १४६५ - विपरीत Jain Education International प्रतिकूल, विलोम, अपसव्य, अपष्ठुर, वाम, प्रसव्य, प्रतीप, प्रतिलाभ । * अपावृत्य तिष्ठतीत्यपष्ठु, "दुःस्वपवनिभ्यः स्थः अभिधान व्युपत्ति ३८ ( उणा - ७२२ ) इति किदुः, भीरुष्ठानादित्वात् त्वम् । अपष्ठुर-न.-१४६५ - विपरीत द्र० अपष्ठुशब्दः अपावृत्य तिष्ठतीति अपष्टुरम्, “श्वसुर " ( उणा४२६) इत्युरे निपात्यते, अपटुत्व इति वा । अपसव्य -1 विपरीत द्र० अपष्ठुशब्दः । अपगत सव्यापसव्य, वाममित्यर्थः ' सव्यशब्दो हि दूरान्तिकार्थाssराच्छन्दवत् वामदक्षिणार्थः । न - १४६६ - भाग दक्षिण । * अपक्रान्तं सव्यादित्यपसव्यम् अपस्कर - ( 1. 9. ) - ५ - ७५८-२४ રથના અગ रथाङ्ग । *अपकुर्वन्त्यपर्यन्ते वा अपस्कराः, वर्चस्का दित्वात् साधुः । अपस्नान - न.- ३७५ - भरेला स्नान સિવાયના मृतस्नान | * अपकृष्टं स्नानमित्यपस्नानम् | अपस्मार - ५ - ३२१ - यी यतेो આવેશ [ आवेश । * अपस्मरणमिति अपस्मारः, धातु वैषम्यादेरा वेशः । अपहार -- १५२४ - व्यय, नाश [] अपचय, (हानि) । ● अपहरणमिति अपहारः । अपहास - पुं- २९८-५२ विना सवु ते * अपकृष्ट हसितमिति अपहास: । [ कारण विनाकृते हासः ] । ( अपांनाव ) - ५ - १८८ सहेवता द्र. अर्णवमन्दिरशब्दः । अपाङ्ग - ५-५७९ અંદરના ખૂણા For Private & Personal Use Only पासेना महार अने * नेत्रयोरुपान्तप्रदेशौ अपकृष्टौ अङ्गो अपाङ्गौ । www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy