SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अनुमति अनुभाव - ५ - ३२६ - विलावनु अर्थ अनुमति - स्त्री - १५० - पूर्ण यन्द्र न होय ते पुनभ *अनुमन्यते इति अनुमतिः । अनुयोग - ५ - २६३ - प्रश्न द्र० अनुयोजनशब्दः । अनुयोगकृत् ५ - ७८ व्याच्या अर *अनुयोग व्याख्यां करोति इति अनुयोगकृत् । अनुयोजन- न- २६३ - प्रश्न पृच्छा, (अनुयोग, पर्यनुयोग ) कथं कथिकता । *अनुयुज्यते इति अनुयोजनम् अनुरति - स्त्री - २९६ - राम रति, राग, अनुराग । * अनुरमण इति अनुरतिः । अनुराग - ५ . - २९६-२राग द्र० अनुरतिशब्दः । * अनुरज्जनं इति अनुरागः । अनुराधा - स्त्री - ११३-अनुराधा नक्षत्र मैत्री, [अनुराधा शि. १० ] । * अनुराध्नोतीति अनुराधा विकृतत्वादनूराधेत्यपि । अनुरोध - ५- ७३३-६२ प्रमाणे वर्तपु अनुवृत्ति । *अनुरोधनमिति अनुरोधः । अनुलाप-५.-२७४- वारंवार मोसवु वत्सर, संवत्सर, परिवत्सर, उद्वत्सर, वर्ष, हायन, समा, शरत् [ ऋतुवृत्ति, युगांशक, कालग्रन्थि, मासमल, सौंवत्, सर्वर्तु, शारद शे. २६, वत्स, इड़्वत्सर, इडावत्सर, परवाणि शे. २७] । अनुवृत्ति - स्त्री - ७३३-४२ प्रमाणे वर्त अनुरोध । *अनुवर्तनं इति अनुवृत्ति: इच्छानुवर्तनमित्यर्थः । अनुशय ५. - १३७८- पश्चात्ताप द्र० अनुताप शब्दः । * अनुशयनमिति अनुशयः । एकदेश Jain Education International ३० अनुष्ण - ५-३८४ - आणसु अभिधान व्युत्पत्ति आलस्य, शीतक, अल्स, मन्द, तुन्दपरिमृज *न उष्णः इति अनुष्णः । अनुहार-५ - १४६३ – उपमा, समानते। द्र० अनुकारशब्दः । * अनुहरण इति अनुहारः । अनूचान- ५ - ७८- आयारांग वगेरे अवयन लगनार गणि । *अनुवाचेत्यनूचानः, “वेयिवदना” – (५।२।३) इति काने साधुः । अनून - d. - १४३३ ( शि. १२८ - भंड द्र० अखण्ड शब्दः । अनूप - ५ - ९५३ - पाशवाणी देश अम्बुमत् । अनुगता आपोऽत्र इति अनूपः "ऋक्यू" :"अनोदे शे" सान्तः ( ७|३|७६ ) इत्यत् समा ( २/२/११० ) इत्युपादेशः । अनूराधा - स्त्री - ११३ - शि. १० अनुराधा नक्षत्र अनुराधा, मैत्री । अनूरू-५-२०२- सूर्यना सारथि सूरसूत, (रविसारथि), काश्यपि, विनतासूनु (वैनतेय), अरुण, गरुडाग्रज. [वपुलस्कन्ध, महासारथि, आश्मन शे. ९९ ] । न विद्यते अरु अस्य इति अनूरुः । अनृजु -५ - ३७६-१४, भायावी शट, निकृत, [शष्ठ शि. २५] । *न ऋजुः इति अनृजुः । अनृत-न. - २६५-असत्य [ अलीक, वितथ, (असत्य, सत्येतरत्, मृषा, मिथ्या) । * ऋजुः इति अनृतम् यौगिकत्वात् असत्यम्, सत्येतश्द् इत्यादि । अनृत-न. - ८६६- मेती कृषि [ प्रमृत शि. ७६] *न ऋत इति अनृतम्, पापिष्ठत्वात् प्रमृतमित्यन्ये । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy