SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया - कोशः द्र० अनुकम्पा शब्दः । * अनुक्रोशन्ति समदुःखा भवन्त्यनेन इति अनुक्रोशः । अनुग - न . - १४५७-५४ छ [ अनुपद, अन्वक्ष अन्वच् । * अनुगच्छत इति अनुगम् । अनुग-५ - ४९६- सेव द्र० अनुगामिनशब्दः । (अनुगत) - न.- २९२ - मध्यम गतिवाणु नृत्याहि धन (मध्य) । अनुगामिन-५. - ४९६-सेव सहाय, अभिचर, अनुजीविन्, अनुचर, अनुप्लव, सेवक, [अनुग शि. 3८ ] । अनुग्रह - १५०८ - महेरमानी २९ [ अभ्युपपत्ति । *अनुग्रहणमिति अनुग्रहः । अनुचर - ५-४९६ - सेव अनुगामिनूशब्दः । द्र० अनुज - ५-५५२ जघन्यज, यविष्ठ, कनिष्ठ, अवरज, यवीयसू, कनीयसू, ( कन्यस शे. ११६) * अनु पश्चाज्जात इति अनुजः । अनुजीविन् - ५. - ४९६-सेव द्र० अनुगामिनशब्दः अनुतर्ष - ५. - ९०६ (शि. ७८) - महिरा भीवानु' पात्र द्र० अनुतर्षणशब्दः । अनुतर्षण न. - ९०६ - भहिरा पोवा यात्र गल्वर्क, चषक, सरक, (अनुतर्ष शि. ७८ ) । *अनुतृष्यन्त्यनेन इति अनुतर्षणं, पान पात्र अनुतर्षोऽपि, अमरस्तु-“सरकानुत शब्दौ सुरापरिवेषणपर्याया वाह | अनुताप - ५ - १३७८ - पश्चाताय विप्रतिसार, अनुशय, पश्चात्ताप, (विप्रतीसार शि. १२५ ) । *अनुपश्चात् तपनमिति अनुतापः । अनुत्तम-न-१४३९-मुख्य द्र० अग्रशब्दः । नास्ति उत्तमोऽस्माद् इति अनुत्तमम् । Jain Education International अनुत्तर (५.१.) - ५ - ९४ अनुभव अनुत्तर देवसेोड * नविद्यते उत्तरो येभ्यस्ते अनुत्तराः, विजयवैजजयन्तापराजितसर्वार्थसिद्धनामान; अनुत्तर - न . - पु . -वे ते मोनार यद नास्त्युत्तरमस्येति अनुत्तरः । अनुत्तर-न. - १४३८- मुख्य, प्रधान द्र० अग्रशब्दः । * नास्त्युत्तरमास्यादिति अनुत्तरम् 1 अनुत्तरोपपातिकदशा । ( ५. १ ) - स्त्री - २८८ —નવમા અંગનું નામ * न विद्यते उत्तरः प्रधानोऽस्मात् इत्यनुत्तरः उपपतनं इति उपपातः जन्म अनुत्तरः प्रधानसं सारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषाभित्यनुत्तरोपपातिका: विजयाद्यनुत्तरविमानपञ्चक जन्मानो देवाः तद्वक्तव्यता प्रतिबद्धा दशा दशाऽध्ययनेोपलक्षिता अनुतरोपपातिकदशाः । अनुनय - ५ - १५०३ - नमस्४१२, अ लाभ प्रगति, प्रणिपात । * अनुनयन इति अनुनयः । अनुपद-न २५ - १४५७ - पगते - पग द्र० अनुगशब्दः । *पदस्य क्रमस्य पश्चादनुपदं पश्चादर्थे अव्ययी भावः । अनुपदिन् - ५ - ४९१ - नार अन्वेष्ट | *अनुपदं इति अनुपदी "अनुपद्यन्वेष्टा"( ७।१।१७० ) इतीनि साधुः । अनुपदीना - स्त्री - ९१५ - मोन्डी *अनुपदं पदायामेनबद्धा इति "अनुपदं " - ( ७ । ११९६ ) इतीनः । अनुप्लव - ५ - ४९६ सेव द्र० अनुगामिन् शब्द: । अनुभव - ५ - १५२० - साक्षात्कार [ उपलम्भ | * अनुभवन इति अनुभव; । For Private & Personal Use Only अनुपदीना www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy