SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया - कोशः अनेक जातिवैचित्र्य-न. - ७० - भगवाननी वाणीने ૩૦ મા ગુણ *अनेकजाति वैचित्र्य जातयो वर्णनीयवस्तुस्वरुपवर्णनानि तत्संश्रयाद्विचित्रत्वम् । अनेकप-५ -- १२१७ - साथी हस्तिनू, मतजङ्ग गज, द्विप, करिन्, मातङ्गवारण, महामृग, सामयोनि, स्तम्बेरम, द्विरद, सिन्धुर, नाग, दन्तिन् दन्तावल, करटिन् कुञ्जर, कुम्भिन, पीलु इभ, करेणु गर्ज [पेचकिन्, पुष्करिन् पद्मिन् पेचिल, सूचिकाधर, शे. १७५ विलोमजिह्व, अन्तःस्वेद, महाकाय, महामद, सूर्पकर्ण, जलाकाङ्क्ष, जटिन्, षष्टिहायन, शे. १७६ असुर, दीर्घपवन, शुण्डाल, कपि शे. १७७, करि शि. १०८ ] । *न एकेन पीवति इति अनेकपः । अनेकलोचन- ५ - २०० (शे. ४३ ) - माहेव द्र० अदहासिन्शब्दः । अनेकान्तवादिन- ५-२५- अस्ति द्र० अधीश्वरशब्दः । अनेकान्तवादिन -५-८६१ - (शि.७९) स्याद्द्वाहવાદી, જૈન द्र० आर्हतशब्दः । अनेड-५ -३५३ - (शे.८३) भूर्भ द्र० अज्ञशब्दः । अनेडमूक- ५ - ३४८ ( शि. २२) शह, ०४९, आंघो अनेडमूक- ५ - ४५७ (शे. १०६) आंध द्र० अन्धशब्दः । अनेडमूक- ५ - ३४८ भुगो एडमूक, अवाकुश्रुति, ( कलमूक) 1 * अनेडाडपि मूकः इति अनेडमूकः " अन्धा ह्यनेडमूक: स्यात्” इति हलायुधः "अनेडमूकस्तु जडः इति वैजयन्ती, "शठो हयनेड मूकः स्यात्” इति भागुरिः, तदयमनेकार्थे द्रष्टव्यः । अनेहस्र- ५ - १२६-समय काल, समय, दिष्ट, सर्वमूषक । *न ईहते चेष्टते अनेनात्रात इत्यनेहाः पुंलिङ्गः "नल इहे" - ( उणा - ९७५) इत्यस्, न ई हत इति वा । Jain Education International ३१ अनोकह - ५ - १११४ वृक्ष द्र० अपिशब्दः । अनित्यम्भोभिः इति अनोकहः, "अनेरोकह" ( उणा - ५९५ ) अनसः शकटस्य अकं गतिं हन्तीति निर्वचनाद्वा । अन्त - ५. - ९६२ - भर्याहा, सीमा अन्तक आघाट, घट, अवधि, अवसान, सीमा, मर्यादा, सीमन् । * अमत्यनेनेति भन्तः । अन्त-५-१३७४-निर्णय निर्णय, निश्चय । * अमति सन्देहाभावमिति अन्तः । अन्त-५ - १४५९-छेःसु अन्तिम, जघन्य, अन्त्य, चरम, पाश्चात्य, पश्चिम | * अमतीति अन्तः, “दम्यमि " ( उणा ० - २०० ) इति तः धर्मिंवृत्तित्वेप्ययमस्त्रीलिङ्गः यथा - कुलस्यान्तः प्रभुस्त्रियः इति । अन्तःकरण - d. - १३६९-मन मानस, मनस्, हृद्, चेतस् हृदय, चित्त, स्वान्त, गूढपथ, उच्चल, [अनिन्द्रिय शि १२४] । *अन्तर्गतं करणं करणानामन्तर्गतं वा इति अन्तः करणम्, "आत्मा मनश्च तद्विदैरन्तःकरणमुच्यते" इति कामन्दकः मनोबुद्धिरहंकार इत्यन्तः करणं त्रिवेत्यन्ये । अन्तःपुर-न.-७२७-रान्नु श्रतःपुर शुद्धान्त, अवरोध, अवरोधन । *अन्तर्गत पुरस्य गृहस्येति अन्तपुरम्, अयं कपुरुषपरिगृहीते स्त्री समुदाये वर्तते तन्निवासे तूपचारात् । अन्तःपुराध्यक्ष - ५-७६ - अतः पुरनो अधिकारी [] अन्तर्वेशिक, अवरोधिक, (आवरोधिक), [शुद्धा. ताध्यक्ष, आन्तर्वेश्मिक, आन्तःपुरिक शि. ६३ ] । *अन्त, पुरेष्वधिकृतोऽन्तः पुराध्यक्ष | अन्तः स्वेद - ५. - १२१८ (शे. १७६) हाथी द्र. अनेकपशब्दः । अन्तक- पु . - १८४ - मरा For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy