SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनिल अनिश्चम् २८ अभिधान व्युत्पत्ति अनिल सख-पु-१०९९-- 24किन द्र० अग्नि शरः *अनिलः सखाऽस्येति अनिलसम्बः (अनिश अनिशम्)-1. 24. १४७२-नरन्तर द. अजस्त्र शब्दः । * नास्ति निशाऽत्रेति अनिशम् , सा हि विरतिस्थानम् , अनिशमित्यव्ययमपि । अनिशम्-५-१५३१-भशा, नित्य सदा, सना, शश्वत् , [सर्वदा, सनत् , सनात् शि. १३७] । * न निशाम्यतीति अनिशं “गमिजमि-" (उणा-९३७) इति डिदम् यथाः-"येनमन्त्यनिशं जिनम्" इति । अनिष्ट-दुष्टधी-५-४३८-३५ मुक्षिण विवश । * अनिष्टा दुष्टा च धीर्यस्य स अनिष्टदुष्टधीः अनीक-.-७४६-१९४२ वाहिनी, पृतना, सेना, बल,सैन्य, अनीकिनी, कटक, ध्वजिनी, तन्त्र, दण्ड, पताकिनी, वरुथिनी, चमू, चक्र, स्कन्धावार (शिबिर शि. १४)। *अनिति इति अनीकं पुक्लिबलिङ्गः "स्यमिकषि-" (उणा-४६) इतीकः । अनीक-५-७९७-१४ युद्ध, सङ्ख्य, कलि, सझाम, आहब, सम्प्रहार, समर; जन्य, युध् , आयोधन संस्फोट, कलह, मृध, प्रहरण, संयत् , रण विग्रह, द्वन्द्व, समाघात, समाय, अभिसम्पात, संमर्द, समित् , प्रघात, आस्कन्दन, आजि प्रधन अभ्यागम, प्रविदारण समुदाय, समुदय, राटि समिति, सङ्गर, अभ्यामर्द, सम्पराय, सतीक, साम्परायिक, आक्रन्द, संयुग, (संस्फेट संफेट, शि. ७०)। * अनन्ति जीवान्त सुभटा अनेन इति अनीकं पुंक्लीबलिङ्गः अनीक सैन्यमस्त्यत्र वा, अभ्रादित्वाद् । । अनीकरथ-.-७२२-२क्ष, 4 रक्षिवर्ग । *अनीकेन तिष्ठतीति अनीकस्थः । अनीकिनी-स्त्री-७४५-४२४२ द्र० अनीकशब्दः । आकं संग्रामोऽस्त्यस्यां इति अनीकिनी । अनीकिनी-स्त्री७४९-यभूयात्रण गुल्या मनालिनी *चमूस्त्रिगुणा अनीकिनी, अनीकिनी संख्या तु हस्ति २१८७, रथ २१८७ अश्व ६५६१, पदाति १०९३५,एवमनीकिन्यां सर्वसंख्या २१८७०,यदाहुः ---पत्ती सेणासेगामुह च, गुम्म च वाहिणी चेव । पियणा चमू अणीगणी, दसगुणीआ अक्खोहिणी होइ ।। अनुक-पु-४३४--भा कामुक, कमितृ, कम्र, कामयित, अभिक, अभीक, कामन, कमर, (कमन शि. 31) *अनुकामयते इति अनुकः "अनोः कमि तरि" (७।१।१८८) इति कः । अनुकम्पा-त्री-३६९-ध्या दया, शूक, कारुण्य, करुणा, वृणा, कृपा, अनुक्रोश । *अनुकम्पन इति अनुकम्पा । अनुकर्ष-पु-७५७-मारी, २थनी नायतु बाई *अनुष्यते इति अनुकर्षः। अनुकामीन-५-४९५-२वेछायाश कामगामिन । अनुकाम यथेच्छ गामीति अनुकामीन: "यथाकामा" (७।१।१००) इति ईनः।। अनुकार-पु.-१४६३-२५भा, समानता औपम्य, अनुहार, साम्य, तुला, उपमा, कक्षा; उपमान (उपमति) । *अनुकरणमिति अनुकारः । अनुकूलता-स्त्री-१३७७-साता दाक्षिण्य । अनुक्रम-५-१५०३-परिपाटी पर्याय, क्रम, परिपाटी (परिपाटि), आनुपूर्वी, आवृत् , (आवृत्ति,) [आनुपूर्वी शि. १३५] । ___* अनुक्रमण इति अनुक्रमः अनुकोश-५-३६९-६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy