SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: त्रिशिरस्र १८७ (शे०-३५) - राक्षस. द्र० असृक्पशब्दः । * त्रीणि शिरांस्यस्य त्रिशिराः । त्रिशीर्षक - २०- ७८७ त्रिशूण. शूल । * त्रीणि शीर्षाणि अस्य विशीर्षकम् । प्रिंस - . - १५४२ - (शे० - २६०) वार. त्रिसन्ध्य - १० - १४० -त्रशु संध्या (प्रातः मध्याह्न, सायम्.) उपवेगव । * तिस्रः सन्ध्याः प्राह मध्याह्नापराहणा समाहृतास्त्रिसन्ध्यम् । त्रिसर- ५ - २०-३९८-तस भिश्रित अन्न 0 कसर । कसरा * त्रीन् सरति त्रिराः । पुंक्लीवलिङ्गः, करीवेऽपिजयन्ती यदाह--'तिलतन्दुलमा पैस्तु त्रिसरा त्रयी ।' इति त्रिसीत्य - २० ९६८ - वारी तर. द्र० तृतीयाकृतादः । * तिसृभिः सीताभिः सङ्गगतं निमीत्यम् । विस्रोतसू - स्त्री - १०८१ - गंगा नही द्र० ऋषिकुल्याशब्दः । * त्रीणि स्रोतांस्यस्यां विस्रोताः स्त्रीलिङ्गः । त्रिल्य-१०- ९६८ - त्रणवारी डेमेतर ६० तृतीयाशब्दः । * त्रयाणां हानां कर्ष स्त्रियम् । त्रिहायणी - स्त्री - १२७२ ऋणु वर्षानी गाय त्रिवर्षा | * त्रिवर्षा गौः त्रिहायणी । 'संख्या देहायनाद्वयसि ||२|३|७४ || इति ङी:, 'चतुर्हयिनस्य वयसि ' २|४|१४|| इति णत्वम् । त्रुटि-स्त्री- १४२७ - सवद्वेश, अप 'त्रुटी', मात्रा, लय, लेश, कण । * त्रुटति त्रुटि: । 'नाम्युपान्त्य' - (उणा - ६०९) इति किदिः । स्त्रीलिङ्गः । Jain Education International ३२७ 'त्रुटी' - स्त्री- १४२७ - लव, देश. द्र० कणशब्दः । त्रेता - स्त्री - ८२६-६ क्षिणु आडवनीय भने गाड ત્ય–એ ત્રણ પ્રકારના અગ્નિ. * श्रीन् (दक्षिणादीन् अग्नीन) इता प्राप्ता नेता | बोदरादित्वाद् एवम् । त्रेधा अ.- १५४२- (शे० -- २०६) - ऋण अक्षरे. [] त्रिधा [ २०६ -1] वक्षोग्नि पुर-युं ९५६ (व.)- येही हेश - पूर्व हिन्दुस्तान. [] डाहल, चैव चेदि । त्रिपुर्या अदूरभवास्तेपुरा: । 'निवासादूरभवे' (६|२|६९ | ) इति अणू । चोटि - स्त्री- १३१७- पक्षीनी यांथ. * चञ्चु चञ्चू, पाटिका, सपाटी । * त्रोटयति त्राटिः । स्त्रीलिङ्गः । त्र्यक्ष- ५ - १६ - (प.) २४२. * श्रीणि अक्षीणि अस्य यक्षः । त्र्यम्बका - स्त्री- २०३ - पार्वती. द्र० अद्रिजाशब्दः | * त्रीण्यम्बकानि-नेत्राणि अस्याः व्यम्बका । व्युषण-२०-४२२ -सुंठे भरी भने पीपरनु मिश्रणु. द्र० त्रिकटुशब्दः । त्रीणि ऊपणानि शुण्ठीमरिचपिप्पला ख्यानि समाहृतानि व्युषणम् । त्व-२०१४६८-भिन्न हु द्र० अन्यत्शब्दः । * त्वक्षति त्वम् । 'क्वचित्' (७५।१।१७१।)। इति ड: । सर्वनामेदम् । त्वक्क्षीरिनू - स्त्री-नं०-११५४ - वंश सोयन, वांस ४५२. चुकाक्षीरी, वंशक्षारी, 'व' शलोचना' । For Private & Personal Use Only वंशरोचना * त्वचः क्षीरमस्याः त्वक्क्षीरी । स्त्रीक्लीयलिङ्गः । www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy