SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ स्वक्त्र ३२८ अभिधानव्युत्पत्तित्वक्त्र-10-७६६-(शि०-११)-क्य. * त्वरण त्वरिः। मण्यादित्वाद् इः । स्त्रीलिङ्गः । द्र० उच्छदशब्दः । त्वरित-पु-४९४-५ वेगवानो. *त्वच त्रायते त्वक्त्रम् । जविन् , जवन । * त्वरते त्वरितः । स्वकपुष्प-10-४६७-दशग. त्वरित-न, वाच्य-१४७०-४४४ी. । सिध्मन, किलास, सिध्म । द्र० अविलम्बितशब्दः । * त्वचः पुष्पमिव त्वक्पुष्पम् । * त्वरते स्म त्वरितम् । त्वक्सार--११५३ (शि. १०४)-वांस. त्वष्ट-.-१४८६-छासेतु द्र० तृणध्वजशब्दः। - तनूकृत, तष्ट । * त्वचि-बल्के सारस्त्वासारः । * त्वक्ष्यते स्म वष्यम् । त्वग्मल-न.-६३०-(शे १२७)-रोम, ३i. त्वष्ट-g-९६-सूय. द्र० अंशुशब्दः । ट्र० तनूरुहशब्दः । * त्वेषति-दीप्यते त्वष्टा । 'वातदुहि* त्वचः मलमिव त्वग्मलम् । त्रादयः' (उणा-८६५) इति निपातनात् । त्वच-स्त्री-६१९-याभी. त्वष्ट्ट---१८२ विश्व. त्वच-त्री-६३०-याभडी. 0 विश्वकमन् , विश्वकृत, देववर्धकि । द्र० अजिनशब्दः । * त्वक्षति त्वष्टा । 'त्वष्टक्षतृदुहित्रादयः' * तनोति त्वक् । 'तने वच्' (उणा-८७२) । (उणा-८६५) । इति वच् । सिरामांसादि त्वचतीति वा । त्वष्ट---९१७-२२-सुथा२. त्वच-स्त्री-११२१-वृक्षनास द्र० काष्ठशब्दः। Bछल्ली, चोच, वल्क, वल्कल, [त्वचा * त्वक्षति-तनूकरोति दारुणि त्वष्टा । शि. १००] । त्वाष्टी-स्त्री-११२-चित्रा नक्षत्र * त्वचति त्वक् । स्त्रीलिङ्गः । त्वचाऽपि । 0 चित्रा । त्वच-स्त्री-११८४- कोरेनी ७३, (शा). * त्वाष्टा देवताऽस्यास्ती दारूणि त्वष्टा । * त्वक कदल्यादेः शाकाथै उपयुज्यते इति । विष-स्त्री-१८०-४ि२८. त्वचा-२त्री-११२१-(शि १००)-वृक्षनी ७६. द्र० अशुशब्दः । द्र० त्वचूशब्दः । * त्वेषण विट् । * त्वचति त्वचा । त्विषामी-धु-९७-सू. त्वधिसार-यु-११५३-वांस. द्र० अंशुशब्दः । द्र० तृणध्वजशब्दः । विषि-स्त्री-१००-२५. * त्वचि-बल्के सारस्त्वचिसारः । 'अव्यञ्ज द्र० अंशुशब्दः । नात्-' (३।२।१८) । इति विकल्पेन सप्तम्यलुप् । * त्वेषते विषिः । स्त्रीलिङ्गः । त्वक्सारोऽपि । त्सरु--७८२-तवाहिनी भूड. त्वरा-स्त्री-३२२-ता. * त्सरति अनेन सरुः । पुंलिङ्गः । द्र० आवेगशब्दः । 'भृमृतत्सरि-' (उणा-७१६) ॥ इत्युः । खड्गस्ये* त्वरण त्वरा । त्वरि-स्त्री-३२२-Gता. त्युपलक्षणम्, तेनान्यस्याऽपि मुष्टिस्त्सरुच्यते। यदमर:द्र० आवेगशब्दः । 'सरुः खड्गादिमुष्टौ स्यात् । अभिधानव्युत्पत्तिप्रक्रियाकोशे प्रथमो भागः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy