SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ त्रिपुट प्राच्याः । तेहि प्रायेण पवौ शसौ च व्यवस्य पन्ति । ( त्रिपुट) - ५ - १९७१ - वटाणा कलाय, D शि० - १०६ ] । (त्रिपुरान्तक) - ५ - २००-२४२, भलादेव. सतीनक हरेणु, खण्डिक, [सातीन द्र० अग्रहासिन्शब्दः । त्रिपुरी - स्त्री - ९७५-ही देशनी नगरी. 0 चेदिनगरी । * तृतीया पुरी त्रिपुरी । मयुख्य सकादित्वात् । त्रयाणां पुराणां समाहारो वा । भाष्यकारवचनात् स्त्रीत्वम् । त्रिपृष्ठ - ५- ६९५- प्रथम वासुदेव प्राजापत्य | * त्रयो वंशाः पृष्ठेऽस्य विष्ठः । यदवाचाम "हरवा वंशात्रय पृष्ठे, त्रिपृष्ठ इति भूपतिः । नाम तस्याकरोत्सूनोरुत्सवेन महीयता ||' इति त्रिफला - स्त्री - १९४६-९२३ બહેડા આમળાંનુ સમાન ભાગે મિશ્રણ, અને त्रीणि पलानि समाहृतानि त्रिफला अजादित्वादाप् । (त्रिमार्गगा) - स्त्री - १०८१ गंगा. द्र० ऋषिकुल्याशब्दः । * त्रिमार्गेण गच्छति त्रिमागंगा । त्रिमुकुट-५ - १०३० - त्रिकटायस द्र० त्रिककुत्शब्दः । * त्रयो मुकुटभृताः कूटा अस्य त्रिमुकुटः । त्रिमुख-५ -४१ - त्रीन श्रीसंभवनाथ ल. न शासनदेव. * त्रीणि मुखानि अस्य मुखः । त्रियामा स्त्री - १४२ - रात्रि. द्र० इन्दुकान्ताशब्दः । त्रियूह - ५ - १२३९ - पिंग वर्णुवाओ घोडो, त्रीन् युथति त्रियूहः । त्रिरेख -५ - १२०५-श द्र० कम्बुशब्दः । Jain Education International अभिधानव्युत्पत्ति-: * तिस्त्रो रेखा अस्य त्रिरेखः । त्रिलोचना - स्त्री- ५२९ - (शे० ११३) -असती, ३२६ કુલટા સ્ત્રી द्र० अविनीताशब्दः । त्रिवर्ग-५ -१३८२ - धर्म, अर्थ, भने अभ એ ત્રણ વ. * सङख्यो वर्ग स्त्रवर्गः । त्रिवषो - स्त्री- १२७२ - गाय [ त्रिहायणी | * त्रिवर्षिका गौः । त्रिवलीक-१०-६१२-गुडी. ६० अधोममं नशब्दः । * तिस्त्रो वलयोऽत्र त्रिवलीकम् । त्रिविक्रम -५ - २१६ विष्णु, नारायण द्र० अच्युतशब्दः । * यो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः, लोकेषु विक्रमः पादविन्यासोऽस्येति वा । त्रिविष्टप-५-८०-स्वर्ग वर्षांनी गाय द्र ऊचलेकशब्दः । * तृतीय विष्टपं त्रिविष्टपम् । 'भूर्भुवःस्वः” इति श्रुतेः । अत्र मयुख्य सकत्वात्समासे प्रत्ययः । त्रिशङ्कुज -५ ७०१ ९रिश्यन्द्र राज्न 0 हरिचन्द्र | * त्रिशङकोतः त्रिशङ्कुजः । त्रिशकुयाजिन---८५०-विश्वामित्र त्रिभु ऋषि [] गावेय, 'गाविनन्दन', विश्वामित्र, कौशिक | * त्रिशकु याजयतीति त्रिशकुयाजी । त्रिशला - स्त्री - ४१-ल. महावीर स्वामीनी भाता नुं नाभ * त्रीणि ज्ञानदर्शनचारित्राणि शलति प्राप्नोति त्रिशला | लिहादित्वादच | त्रिशिरम् - ५- १८९२ देव. द्र० इच्छावसुशब्दः । * त्रीणि शिरांस्यस्य त्रिशिराः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy