SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२५ त्रिपिष्टप (५।३।८२) इति कप्रत्यये दिवमति सिद्धम् । त्रिशू-यु-१९६-महादेव, शिव, श°४२. द्र० अट्टहासिन्शब्दः ।। ** तिस्रो दृशो यस्य स त्रिदृक् । ललाटे नेत्रयोगात् । यौगिकत्वात् विषमनेत्र इत्यादि । त्रिधा-अ. -१५४२-(श०-२०६)-ए-आरे. [त्रेधा शे. २०६] । त्रिधातुक-पु-२०७-(शे०-१२)-गणेश, विनाय3, द्रआखुगशब्दः । त्रिधामन्-पु-२१९-(श०-१७)-विपशु, ना२। य. द्र० अच्युतशब्दः । त्रिनेत्र-धु-१६ (प.)-२४२. * त्रीणि नेत्राणि अस्य त्रिनेत्रः । त्रिपत्रक-धु-११३६-पाश वृक्ष मापरानु प्रक्रियाकोशः द्र० अधीश्वरशब्दः। * त्रीन् कालान् वेत्ति त्रिकालवित् । त्रिकालविद-५-२३२-४६, सुगत. द्र० अद्वयशब्दः । * त्रीन् कालान् वेत्ति त्रिकालवित् । त्रिकूट-५-१०३०-निटाय. द्र० त्रिककुद्शब्दः । * त्रीणि कूटानि अस्य त्रिकूटः । गित-पु-(५.१.)-९५८-त्रिगत देश,(मार પ્રાંતને એક દેશ.) । जालन्धर । * तिस्त्रो गर्ता अत्रेति त्रिगर्ताः । त्रिगुणाकृत-न०-९६८३वार या मेरे मेत२. ट्र० तृतीयाकृतशब्दः । * त्रिगुणा क्रियते स्म त्रिगुणाकृतम्, त्रिविलिखितम् , 'संख्यादेर्गुणात्' ।७।२।१३६।। इति डाच् । त्रिदश-पु-८८-देव. द्र० अनिमिषशब्दः । * त्रिः दश त्रिदशाः, 'प्रमाणीसांख्याइडः' ७।३।१२८।। इति डः। "त्रिंशादेता देवतात्रिंशदेतास्त्रिंशदक्षरा विराडू' इति श्रुतेः । तिस्रो क्शा वयो ऽवस्था येषां ते त्रिदशास्त्रिंशदवर्षा मनुष्ययुवानः त्रिदशा इवं त्रिदशा इति वा । त्रिदशदीपिका-स्त्री-१०८१-२॥ नही. द्र० ऋषिकुल्याशब्दः । * त्रिदशानां दीपिका । (त्रिदशावास)-पु-८७-२०. द्र: ऊर्ध्व लोकशब्दः । * त्रिदशानामावासः । (त्रिदिवाधीश)-५-८८-हेव. द्र० अनिमिषशब्दः । त्रिदिव-धु-१०-८७-२, देवो. द्र० ऊर्ध्व लोकशब्दः । * तृतीय दिवं लोकस्त्रिदिवम्, पुक्लीबलिङ्गः, मयुख्यसकादित्वात् समासस्तीयलोपश्च । अत्र दीव्यन्ति अस्मिन्निति घर्थे 'स्थादिभ्यः कः' - पलाश, कि शुक, ब्रह्मपादप, 'पर्ण, वातप्रोथ'। * त्रीणि पत्राणि अस्य त्रिपत्रकः । त्रिपथ-०-९८६-यांण २२ता भणे ते स्थान. 0त्रिक । * त्रयाणां पथां समाहारस्त्रिपथम् । त्रिपथगा-स्त्री-१०८१- नही. द्र० ऋषिकुल्याशब्दः । * त्रिपथेन गच्छति त्रिपथगा, त्रिमाग गाऽपि । त्रिपदी-स्त्री-१२३०-बाथानात,बाथानीय જધાને બાંધવાની દોરી. * त्रयः पादा अस्यां त्रिपदी । द्वयोरग्रजब्धयोरेकस्यां च पश्चिमजवायां गजस्य बन्धनमित्यर्थः। त्रिपाव-धु-२१९-(शे०-१७)-वियु, ४. द्र० अच्युतशब्दः । (त्रिपिष्टप)-५-८७-२वा. द्र० ऊर्ध्व लोकशब्दः । * तृतीयं विष्टपं त्रिविष्टपम । त्रिपिष्टपमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy