SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तिल्य ३१६ अभिधामव्युत्पत्ति५७३) इति निपात्यते, तिलतः स्यतीति वा पृषोदरा- तीक्ष्णगन्धक-धु-१९३४-सगो. दित्वात् । द्र० अक्षीवशब्दः । तिल्य-न.-९६७-तमनु मेत२. * तीक्ष्णो गन्धोऽस्य तीक्ष्णगन्धः । - तैलीन । तीक्ष्णतण्डुल-स्त्री-४२१ (शे १०२)पा५२. * तिलानां (क्षेत्र) तिल्यम् , 'वोमाभङ्ग-' | द्र० उपकुल्याशब्दः । ७।१।८३। इति यः । तीक्ष्णधार-पु-७८२ (शे. १४६)-तसवा२. तिल्व-धु-११५९-सोन, सोध२. द्र. असिशब्दः । द्र० गालवशब्दः । * (तीक्ष्णा धाराऽस्य तीक्ष्णधारः । ) * तिलति-स्निह्यतेऽङ्गमनेन तिल्वः, 'प्रहाहा-' तीदणधार-पु-७८२-(शे १४८)-सत्राना शस्त्र, २५सी. (उणा-५१४) इति वे निपात्यते । ____ * (तीक्ष्णा धाराऽस्य तीक्ष्णधारः ।) तिष्य-धु-१११-पुष्य नक्षत्र तीक्ष्णशूक-धु-११७०-q. 0 पुष्य, सिध्य, गुरुदैवत । . यव, हयप्रिय । * त्वेषन्ति कार्याणि अत्र तिष्यः, 'कुप्यभिद्य' * तीक्ष्णः शूकः किं शरूरस्य तीक्ष्णशूकः । (५॥१॥३९) इत्यादिना क्यबन्तो निपात्यते । तीर--.-१०७८-तट, हिना, xist. 'तिष्यफल-स्त्री-११४५-याभणा. 0 तट, प्रतीर । ___ द्र० आमलकीशब्दः । * तीर्यते तीरम् । तीक्ष्ण-न.-१०३८-सोटु तोरी-स्त्री-७८०-त्राय मागनु १२ भने द्र० अयसूशब्दः । ભાગ લેઢાને હોય તેવું બાણું. * तेजयति तेजयते वा तीक्ष्णम् । 'भ्रूणतृण-' (उणा-१८६) इति णे निपात्यते । * तीरयति संग्राम पारयति तीरी, यदाह 'त्रिभागशरजा तीरी, शेषाङ्गे लोहसम्भवा' । तीक्ष्ण-4.-११९५-विष, २. तीर्थ'--.-८४० (शे १५3)- यूहानुभूग. द्र० श्वेडशब्दः । तीथ-पु-१०८७-तीय, थाट, पाशीना आशे. * तेजयति तीक्ष्णम् । 0 घट्ट, अवतार । तीक्ष्ण-त्रि.-१३८५-८९१ २५४, सत्यत * तरन्ति अनेन तीर्थः, क्लीबलिङ्गः 'नीनूगरम. रमि'-(उणा-२२७) इति कित् थः । द्र० उष्णशब्दः । * तेजयति तीक्ष्णः, 'घृणतृण-' (उणा-१८६) तीर्थ कर-५-२४-निनेश्वर. इति णे निपात्यते । द्र० अधीश्वरशब्दः । तीक्ष्णकर्मकृत्-.-३५४-तीक्ष्ण उपाय आय * तीर्यते संसारसमुद्रोऽनेनेति तीर्थ--प्रवच४२नार. नाधारश्चतुर्विधः सवः प्रथमगणधरो वा। यदाहु आयःशूलिक, (राभसिक) । "तित्थ माते ! तित्थं तित्थयरे तित्थ ? गोअमा ! तीक्ष्णकमन्-धु-७८२ (शे. १४५)-तसवार, अरिहा ताव निअमा तित्थ करे, तित्थ पुण चाउवण्णः द्र. असिशब्दः । समणसंघे पढमगणहरे वा ।” तत्करोति तीर्थ इकर। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy