SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ३१५ तिलिस हस्वः । तिलक-५-६१८-तर, १३१२मा विहन. तिरस्क्रिया-स्त्री-४४१ -५२रामप, ति२२४१२. तिलकालक, कालक, पिप्लु, जडुल ।। द्र अत्याकारशब्द: । * तिलप्रतिकृतिस्तिलकः । * तिरस्करण तिरस्क्रिया । तिलक-पु.--.-६५३-यांदो, टी, ति. 'तिररिक्रया'-स्त्री-१४१९ - ५२रामप, ति२२७१२.. 0 तमालपत्र, चित्र, पुण्ड, विशेषक, [चित्रक द्र० अनादरशब्दः । शि. ५२] । ___* तिरस्करण तिरस्क्रिया । * तिलति तिलकम् , पुक्लीबलिङ्गः, 'ध्रुधून्दि'तिरोधान--.--१४७८-- आये, माहित. (उणा-२९) इति किदकः, तिलाकृतिर्वा । द्र० अन्तर्दाशब्दः । तिलक-y न.-९४३-५ २दित अजा सया * तिरोधीयते तिरोधानम् ।। द्र० अक्षशब्दः। तिरोहित-धु-८०५-नाशे. मागे . * सौवर्चल कृष्ण तिलात स्निह्यति तिलक, - पलायित, नष्ट, गृहीतदिश् । पुंक्लीबलिङ्गः, 'श्रधून्दि--' (उणा-२९) इति किदकः, * तिरोधत्ते स्म तिरोहितः ।। पूर्व तु मधुवर्ण मगन्ध कृष्णावा तिलकमित्येके. यद् तिरोहित---१४७७-२सन्तान, ये, वैद्याः-- "कृष्ण सौवर्च लगृणा लवण गन्धवजिते' । આચ્છાદિત. तिलकालक-'-६१८-शरीरमा । यिन, तस. द्र० अन्तर्हितशब्दः । द्र० तिलकराब्द: । * तिरोधत्ते स्म तिरोहितः । * तिल इव कालकस्तिलकालको, देहे कृष्ण लक्ष्म । तिर्यग्घातिन्-''-१२२१- वधा ४२नार हाथी. तिलन्तुद-धु-९१७ (शि.८०)-तपासनार यांचा 1 धूसर, चाक्रिक, तैलिन् , तिलिक शि. ८0] ] परिणत । * तिर्यग्घातीति तिर्य गदत्तप्रहारः । * तिलान् तुदति तिलन्तुदः । तिलपर्णिका-स्त्री-६२४-२, २न, २iril. तिथंच-पु-४४४-qi यासना२. *तिरसस्तियति' ॥३।२।१३४॥ इति तिरौ तियङ्ग । द्र० कुचन्दनशब्दः। * तिलस्येव पनि अस्यास्तिलपणी, मैव तिर्यचू-५-१२१६-५शु. पिलपणि का तिलपर्णा नदी आकरोऽस्या इत्येके ।। पशु, चरि । तिलपिज-धु-११८०-गीन शहे तेवा त. * तिरोऽञ्चति तिय 'तिरसस्तियति' (३। - पण्डतिल, तिलपेज ।। २१३४१) इति रिः । * तिलपिञ्जः निष्फले तिलात् पिज.. तिर्य च-त्रि.-१५१५-१, ति२७ . पंजा' (७२।१५४) इति साधुः । 0 साचि । तिलपेज-११८० जागी न वा तस. * तिरोऽञ्चति तिय कृ । । पण्डतिल, तिलपिञ्ज । तिलक--.-६०,-पित्ताशय, बी१२नी २०४२ २९ * तिलपेजः 'निष्फले तिलात् पिञ्ज पेजा' (७।१५४) इति साधुः । 0 क्लोमन् , [ताड्य, क्लपुष, क्लोम शे. तिलित्स-५-१३०६-गायना सानासिवाणे १२७ । स५. * हृदयस्य दक्षिणपाश्वे' तिलति तिलकमदर्या - गोनास, गोनम, घोणस । जलाधारः, 'जिन्दि' (उणा-२९) इति किदकः । * तिलति स्निह्यति तिलित्सः, 'फनस'-(उणा भाग. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy