SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ तुण्डिल वेतो. प्रक्रियाकोशः ३२७ 'हेतुतच्छीलानुकूले'-(५।१।१०३) इति टे 'नवाखित् । तुङ्गो-स्त्री-१४३ (शि. ११)-रात्रि कृदन्ते-(३।२।११७) इत्यत्रयोग विभागव्याख्या नादा द्र० इन्दुकान्ताशब्दः । मोऽन्तः । तुच्छ-न-१४२६-नानु, था तीर्थ पाद-धु-२१९ (शे.-६४) वि. द्र० अणुशब्दः। द्र० अच्युतशब्दः । * तुदति तुच्छम् , 'तुदिमदि-' (१२४) इति तीथ वाक-धु-५६७-30, वा. छकू । द्र०कचशब्दः । तुच्छ-न.-१४४६-शून्य, पाली. * तीर्थ उच्यन्त उपयर्याच्यन्ते ती वाकाः । 0 शुन्य, रिक्तक, रिक्त, शून्य, वशिक तीव्र-त्रि-१३८५- २५॥", सत्यत गरम. * तुद्यते तुच्छम् 'तुदिनदि-' (१२४) इति द्र० उष्णशब्दः । • तीवति तीव्रः 'खुरक्षुर-' (उणा-३९६) तुण्ड-न-५७२-भुप. इति रे निपात्यते । द्र० आननशब्दः । तीव्र-त्रि-१५०५-अतिशय, धा. * तुण्डयतेऽनेन तुण्डम् , तुणति कुटिलीभवति द्र०अतिमर्यादशब्दः । वा 'कुगुहु'- (गा-१७०) इति किद् डः । *तीवति तीब्रम्। तुण्डिकेरिका-स्त्री-११८५-1311, गाने तीववेदना-स्त्री-१३५८-२नी पा31. - यातना, कारणा । बिम्बी, रक्तफला, पीलुपी, (तुण्डीकेरी) * तीब्रा च सा वेदना तीव्रवेदना । 'तुण्डिकेशी' । तु-अ.-१५४२-(शे. २०१)-निश्चय प ता . * तुडयते तुण्डिकेरी 'शतेरादयः' (उणा-४३२) वना२, इति निपात्यते, के तुण्डिकेरिका । एवम्, पुनर, वा, एव, इति । (तुण्डिीकेशी)-स्त्री-११८५-- ७, सोना तु-अ.-१५४२ (शे.२००)-पाति मां शता सो. श६. हि, च, स्म, ह, वै । द्र. तुण्डिकेरिकाशब्दः । तुक्क-श्री-५४३-संतति, छ।४२. 'तुण्डिकेशी-स्त्री-११८५- टणा . तोक, अपत्य, प्रति, प्रजा [सन्तान, सन्तति द्र७ तुण्डिकेरिकाशब्दः । शे.११५] । तुण्डिभ---४५८-मोटा पेट पाणी. * तौतीति तुक्, 'तो किक्' (उणा-८६९)। वृद्धनाभि, तुण्डिल । तुकाक्षीरो-श्री-११५४-१श सायन, वांस४५२. * उन्नता नाभिस्तुण्डिः, साऽस्ति अस्य तुण्डिल: वंशक्षीरी, त्वक्क्षीरी, वंशरोचना, 'वंश सिध्मत्वाल्ल: । "वलिवटि-(७/२।२६) इति भे लोचना' । तुण्डिभः । *क्षीरस्य त्वगिव तुकाक्षीरी । तुण्डिल-पु-४५८ -मोटा पेट वागा. तुङ्ग--.-१४२८-स्य, न्यु द्र० उच्चशब्दः । वृद्धनाभि, तुण्डिभ । * ताम्यति अनेन तुङ्गम् , 'कमितमि-(उणा * उन्नता नाभिस्तुण्डिः, साऽस्ति अस्य तुण्डिल: १०७) इति डिदुङ्गः । सिध्मत्वाल्ल: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy