SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तितिक्षु ३१४ अभिधानव्युत्पत्ति सहन, अमा, [क्षान्ति शि. २७। * तितिक्षण तितिक्षा । तितिक्षु-५-३९१-क्षभावान, सहनशीब.. सहन, वन्तृ । * विजे: “गुप्तिज-" (३।४।५) इति सनि "सन्भिक्षा"-(५।२१३३) इति उप्रत्यये च तितिक्षुः । तित्तिम-५-१२०९-न्द्रनार, गाय, भाभ. भु . इन्द्रगोप, गैराट, अग्निरज, अग्निक । * इन्द्रेण गुप्यते इन्द्रगोपः । तित्तिरि--१३४१-तेत२. म्वरकोण । * तरत्यम्भसि तित्तिरिः, 'तभ्रम्यदि--' (उणा--- ६११) इति इस्तित्तिरादेशश्च । तिथि-धु-स्त्री-१४७-५७।- मेरे तिथि. कम वाटी । * तन्यते तिथिः, पु स्त्रीलिङ्गः, 'तनेडिद” (उणा --६७४) इति इथिः । तिथिप्रणी-y-१०४.-यन्द्रमा. ट्र० अधिग्जशब्दः । * तिथीः प्रणयति तिथिप्रणीः । तिनिश-j-११४२-तिनिश त, तप. रथद्रुम, ‘स्यन्दन, नेमिन् (नेमि)रथ द्रु, अतिमुनक, वञ्जुल, चित्रकृत' । *ननोति रथादीन तिनिश:, 'तिनिश-' (उणा५३७) इति निशे निपात्यते, अतिक्रान्तो निशाः चिरकालिकत्वादिति वा पृषोदरादित्वात् । तिन्तिडी-स्त्री-११४३---मांससानु वृक्ष. ट्र० अम्लिकाशब्दः । * तिम्यति तिन्तिडी 'विहङ-' (उणा-८२०) इति निपात्यते । तिन्तिडीक-.-४१७-मश्री, अम. चुक्र, वृक्षाम्ल, अम्लवेतस । * तिम्यति आदी भवति तिन्निटीक', 'मणीकाऽस्तीक'-(उणा ५०) इतीके निपात्यते, तन्तिडीशैलभव वा । 'तिन्तिली'-स्त्री-११४३-मांमतीनु. वृक्ष. द० अम्लिकाशब्दः । तिमि-धु-१३४४-०७, भा . द्र० अण्डजशब्दः ।। * ताम्यते स्थडे तिमिः, 'ऋमितमिस्तम्भे:-' (उगा-६१३) इति इरित्वं च, तिम्यतीति वा 'नाम्यु- . पान्त्य-' (उगा-६०९) इति किदिः । तिमि कोश-५-१ : ७४-(शे. १९८)-समुद्र.. द्र०अपारशब्दः । * तिमीनां-मत्स्यानां कोशस्तिमिकोशः। तिमिडिल-५ - १३४८.-मोटा भा७३।. महामत्स्य, चीरिल्ल, तिमिङ्गिलगिट । * तिमि गिलति 'अगिलाद गिलगिलयोः' (३। २। ११५१) इति मोऽन्ते तिमिङ्गिलः । तिमिङ्गिलगिल-धु-१३४८-मोटा माछा. ] महामत्स्य चिरिल्ल, तिमिनिल । * तिमिङ्गिल गिलति तिमिनिलगिलः ।। तिमित y-१४९२-मीन, परणेसु. ट्र. आतै शब्दः । * तिम्यति स्म तिमितः । तिमिर -न-१४५-२४-३२. ट्र० अन्धकारशब्दः । * तिम्यतीव तिमिरं, पुंक्लीबलिङ्गः, 'शुधी'(उणा ४१६) इत्यादिना इर: कित् । (तिमिगरि)-५-९६-भूय. ट्र० अंशशब्दः । तिमिला-स्त्री-२९४-- (श. ८८) वाघ विशेष. तिरस-अ.-१५३४--ती२', i. -साचि । * तरति तिरः 'मिथिरञ्चि'-(उणा -९७१) इति किटस् यथा तिर: कृत्वा काष्ठ गतः । परिभूतेउन्तध्यु पचागत् यथा-तिरस्कृतोऽरिः । तिरस्करिणी-स्त्री-६८१-ॐतान, हो. द्र० अपटीशब्दः । * तिरस्करोति-छादयति तिरस्करिणी, बाहुलकाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy