________________
तल्प
तल्प-पु-न.-६८२-शय्या, तपाई
शय्या, शयनीय, शयन, तलिम | * तलति अस्मिन् तलम्, पुक्लीचलिङ्गः, 'मापाचणि-- ' ( उणा - २९६ ) इति पः । तल्ल -५-१०९५- (शि० - ८८) - नानु सवर. [ वैशन्त, पल्वल । तल्लज - ५- १४४० - વાચક શબ્દ અને છે.
६ लगाउवाथा प्रसंसा
द्र० उद्धशब्दः । तविष-५-८०- स्वर्ग, देवसे
द्र० ऊर्ध्व लोकशब्दः ।
* तव गताविति सौत्रो धातुः, तते शुभकर्म वशादस्मिन्निति "तवेर्वा" ( उणा - २५०) इति वा णिति तविप्रः । तविषी स्त्री- १७६ - वेन्द्रनी पुत्री ● जयन्ती, ताविषी ।
* तवति-गच्छति तविषी ।
तष्ट-यु-१४८६-पात रे, छोलु.
0 तनूत, खष्ट ।
* तक्ष्यते स्म तष्ट ।
तस्कर-५-३८१-२२.
द्र० एकागारिकशब्दः । * तत् करोति इति तस्करः,
वर्चस्कादित्वात् साधुः ।
ता- स्त्री- २२६ - अक्ष्मी, विषणुनी पत्नी.
द्र० आशब्दः । * तनोति वृद्धि ता ।
ताडङ्कक ५-६५६ - अने पड़ेखानु ताडपत्रना આકારનું આભૂષણ.
[] ताडपत्र, (सौवर्ण ), कुण्डल, कर्णवेष्टक, [कर्णादश शे० - १३४.]।
* ताडयते कर्णोऽनेन ताडङ्कः, "रालापाको ” (उणा-६३) - इत्युपलक्षणादङ्कः । ताडपत्र- ५-६५६ - अने परवानु ताडपत्रना આકારનું આભૂષણ
[] ताडपत्र, (सौवर्ण), कुण्डल, कर्णवेष्टक,
* ताडपत्रनिर्मितत्वात् ताडपत्रम् ।
Jain Education International
३१०
अभिधानव्युत्पत्ति
ताडच-न-६०५- (शे० - १२७) - पीत्ताशय, सीवश्नी અંદરના ભાગ.
0 तिलक, क्लोमन् [क्लपुप, क्लोम शे०१२७]।
ताण्डव - न०-५- २८० - नृत्य, नाय.
नर्त्तन, नटन नृत्य, नृत्त, लास्य, नाट्य । * तण्डुना कृतं ताण्डवम्, पुंक्लीबलिङ्गः, नाट्यशास्त्रे-उद्वृत्तकरणाङ्गहारनिवर्त्य मारभटिवृत्तिप्रधान गीतकासारितादौ तण्डुना प्रणीत ताण्डवमिति । तति-५ -५५६ - पिता, आय.
वस्तु, जनक, बीजिन्, जनयितृ, पितृ, [वय, जनित्र, रेतोधस् २० -- ११७ ] ।
* तनोति सन्तति तातः, “सुसितनि” - ( २०३) इति कित्, तो दीर्घत्वं च यद्रा तनोति ततः, ततः स्वार्थ अणू । ताततुल्य-५-४८८-पिता तुझ्य, अडा वगेरे.
[] मनोजवस, [मनोजव शि० -33] । * मनोजवतेऽस्मिन् पिताऽयमिति धाबति मनोजवसः, “बहुलम्” ॥५ | १|२|| इत्यसः, मनोज्ञे अभि लापे वसति वा ताततुल्यः, 'पितृसदृशः मनोजव' इत्यन्ये यद् व्याडि: “जनपितृ सधर्मा यः सताताह मनोजवः " । तान्त्रिक-५-४८३- शास्त्र गुनार, वैद्य न्योતિષાદિ ક્ષણનાર.
[] सैद्धान्तिक ।
* तन्यते तन्त्र्यते वाऽनेन तन्त्र पारमेश्वरवैदक ज्योतिषादि, तद् वेत्ति तान्त्रिकः । तापन- ५ - ९५- सूर्य.
द्र० अशुशब्दः |
* तापयतीति तापनः नन्द्यादित्वाद् अनः । तापस - पु - ८०९ यति, मुनि, संन्यासी.
८० कर्मन्दिन् शब्दः ।
* तपः शीलमस्य तापसः, “अस्थाच्छ्त्रादे" ||६|४६० ॥ इत्यञ, तपोऽस्यास्ति वा ज्योत्स्नादित्वा •
दणू |
तापसद्रुम-५-११४३ - गो.
0 इङगुदी ।
For Private & Personal Use Only
www.jainelibrary.org