SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तल्प तल्प-पु-न.-६८२-शय्या, तपाई शय्या, शयनीय, शयन, तलिम | * तलति अस्मिन् तलम्, पुक्लीचलिङ्गः, 'मापाचणि-- ' ( उणा - २९६ ) इति पः । तल्ल -५-१०९५- (शि० - ८८) - नानु सवर. [ वैशन्त, पल्वल । तल्लज - ५- १४४० - વાચક શબ્દ અને છે. ६ लगाउवाथा प्रसंसा द्र० उद्धशब्दः । तविष-५-८०- स्वर्ग, देवसे द्र० ऊर्ध्व लोकशब्दः । * तव गताविति सौत्रो धातुः, तते शुभकर्म वशादस्मिन्निति "तवेर्वा" ( उणा - २५०) इति वा णिति तविप्रः । तविषी स्त्री- १७६ - वेन्द्रनी पुत्री ● जयन्ती, ताविषी । * तवति-गच्छति तविषी । तष्ट-यु-१४८६-पात रे, छोलु. 0 तनूत, खष्ट । * तक्ष्यते स्म तष्ट । तस्कर-५-३८१-२२. द्र० एकागारिकशब्दः । * तत् करोति इति तस्करः, वर्चस्कादित्वात् साधुः । ता- स्त्री- २२६ - अक्ष्मी, विषणुनी पत्नी. द्र० आशब्दः । * तनोति वृद्धि ता । ताडङ्कक ५-६५६ - अने पड़ेखानु ताडपत्रना આકારનું આભૂષણ. [] ताडपत्र, (सौवर्ण ), कुण्डल, कर्णवेष्टक, [कर्णादश शे० - १३४.]। * ताडयते कर्णोऽनेन ताडङ्कः, "रालापाको ” (उणा-६३) - इत्युपलक्षणादङ्कः । ताडपत्र- ५-६५६ - अने परवानु ताडपत्रना આકારનું આભૂષણ [] ताडपत्र, (सौवर्ण), कुण्डल, कर्णवेष्टक, * ताडपत्रनिर्मितत्वात् ताडपत्रम् । Jain Education International ३१० अभिधानव्युत्पत्ति ताडच-न-६०५- (शे० - १२७) - पीत्ताशय, सीवश्नी અંદરના ભાગ. 0 तिलक, क्लोमन् [क्लपुप, क्लोम शे०१२७]। ताण्डव - न०-५- २८० - नृत्य, नाय. नर्त्तन, नटन नृत्य, नृत्त, लास्य, नाट्य । * तण्डुना कृतं ताण्डवम्, पुंक्लीबलिङ्गः, नाट्यशास्त्रे-उद्वृत्तकरणाङ्गहारनिवर्त्य मारभटिवृत्तिप्रधान गीतकासारितादौ तण्डुना प्रणीत ताण्डवमिति । तति-५ -५५६ - पिता, आय. वस्तु, जनक, बीजिन्, जनयितृ, पितृ, [वय, जनित्र, रेतोधस् २० -- ११७ ] । * तनोति सन्तति तातः, “सुसितनि” - ( २०३) इति कित्, तो दीर्घत्वं च यद्रा तनोति ततः, ततः स्वार्थ अणू । ताततुल्य-५-४८८-पिता तुझ्य, अडा वगेरे. [] मनोजवस, [मनोजव शि० -33] । * मनोजवतेऽस्मिन् पिताऽयमिति धाबति मनोजवसः, “बहुलम्” ॥५ | १|२|| इत्यसः, मनोज्ञे अभि लापे वसति वा ताततुल्यः, 'पितृसदृशः मनोजव' इत्यन्ये यद् व्याडि: “जनपितृ सधर्मा यः सताताह मनोजवः " । तान्त्रिक-५-४८३- शास्त्र गुनार, वैद्य न्योતિષાદિ ક્ષણનાર. [] सैद्धान्तिक । * तन्यते तन्त्र्यते वाऽनेन तन्त्र पारमेश्वरवैदक ज्योतिषादि, तद् वेत्ति तान्त्रिकः । तापन- ५ - ९५- सूर्य. द्र० अशुशब्दः | * तापयतीति तापनः नन्द्यादित्वाद् अनः । तापस - पु - ८०९ यति, मुनि, संन्यासी. ८० कर्मन्दिन् शब्दः । * तपः शीलमस्य तापसः, “अस्थाच्छ्त्रादे" ||६|४६० ॥ इत्यञ, तपोऽस्यास्ति वा ज्योत्स्नादित्वा • दणू | तापसद्रुम-५-११४३ - गो. 0 इङगुदी । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy