SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: ३११ तार * तापसानां द्रमः तापसद्रम तापसा हि ताम्बूल करक-पु-७१८-पानहानी, diयूपात्र. अरण्येऽस्यास्तैलमुपयुञ्जते । । स्थगी । तापिच्छ-५-१९४६ -(२०-103)-तभार वृक्ष. * ताम्बूलस्य करकः स्थान ताम्बूलकरङ्कः । D तापिञ्छ, तमाल, 'कालस्कन्ध, तापिञ्ज' ताम्बूलवल्ली स्त्री. ११५५-नावे. तापिञ्छ-५-११४६. तमास १३, 1 ताम्बुली, नागवल्ली, (सर्प वल्ली, फणिलता)। 0 तापिच्छ, तमाल, 'कालस्कन्ध, तापिन' * ताम्बूलं-यूगपर्णचूर्णस योगस्तद्धेतुर्वल्ली तापिच्छ शि०-१०3] । ताम्बूलवल्ली । ताम्बूली-स्त्री. ११५५-नागवे२१. तापिनचादयति तापिच्छ:. प्रपोटगदित्वात् । 'तापिञ्ज'-.-११४६-तमास । ताम्बुली, नागवल्टी, (सर्पवल्ली, फणिलता)। . * ताम्यन्ति- कान्ति एनां ताम्बूली 'तमेद्र० तमालशद्धः । वाऽन्तो दीघ स्तु वा' (उणा-४८९) इत्यूल: । तापी-स्त्री-१०८४-तापी नही. ताम-.-१०३९-तांशु. तपनी, तपनात्मजा । द्र० उदुम्बरशब्दः। * तापयति तापिः. "स्वरेभ्यः इ: (उणा-६०६) * ताम्यति वहिनना ताम्रम् , “चिजि"-(उणाङयां तापी। ३९२) इति रो दीर्घत्व च, वर्णन वा । ताप्य--१०५५-६।२।४सी, भाक्षिा धातु. ताम्रकुटक-पु-९१०-वासा बना२, सा. नदीज, कामारि, तारारि, विटमाक्षिक । _ शौल्विक । * ताप्यां साधुः ताप्यः । * तानं कुयति ताम्रकुट्टकः । तामरस-4-११६१-मण ताम्रचूड-पु-१३२५-४४ो. द्र० अरविन्दशब्दः । द्र० कुक्कुटशब्दः । * ताम्रा चूडाऽस्य ताम्रचूडः । * तम्यते तामरसम्, “फनस"- (उणा-५७३) ताम्रवृन्ता-स्त्री-११७५-- 341. इत्यसे निपात्यते, तामः सप्रकर्षा रसोऽस्योते वा तामः कुलस्थिका । प्रकाश: तारतम्यवत्, ताम्यद्भिः श्रृंगैग्स्यते वा । * तान वृन्तमस्यास्ताम्रवृन्ता । तामलिप्त-१०-९७९-तमिलिए 1. ताम्रसार-1.-६४२-२४ता द्र० तमालिनीशब्दः । द्र० कुचन्दनशब्दः । तामलिप्ती-स्त्री-९७९ तामसिना नगरी. * तानेषु अरुणेषु सारं ताम्रसारम् । द्र० तमालिनीशब्दः । ताम्राक्ष-पु-१३२१-डायस * ताम्यदभि लिप्यते तामलिप्तम्. पृषोदरादि द्र० कलकण्ठशब्दः । त्वात् । ताने अक्षिणी अस्य ताम्राक्षः । तायिक-धु-(11. प.) ९५८- तनि गुमा। तामसी-स्त्री-१४३-(शे०-१८)-नि. पासेतो देश ६० इन्दुकान्ताशब्दः । [] तर्जिक । तामसी-स्त्री-२०५-(शे०-४०)-पाती. * तायन्ते तायिका : । अद्रिजाशब्दः । तार--.-१०४३-३५. तामसी-स्त्री.-३१३-(शे०६८)-निद्रा,. द्र० कल्यौतशब्दः । द्र० तन्द्राशब्दः । * तारयति तार। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy