SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ३.९ तलेक्षण तर्दू-स्त्री-१०२१-आयो, सानी 39ी. * तलति तलम्, क्लीबलिङ्गः स्त्रियामपि 11 दारुहस्तक । गैजयन्तिकारस्तु-यदाह-गोधा तला च ननरौ * तरति पाक्येषु तदु:, स्त्रीलिङ्गः "तदभ्यो” । चर्मादिमयं ज्याप्रहारनिवारणम् । (उणा-८४६) इति दृः । तल-1०-११३६-ता. तर्पण-न-८.१-पितृयज,पितृनेतृतवानायज्ञ. तृणराज, ताल । पितृयज्ञ, श्राद्ध, पिण्डदान । * तलति प्रतिबिम्बति बहुरूपत्वात् तलः । * तय ते अनेन तर्पणम् । तल-१०-१३६३-(शि०-१२२) पातास-नागला. तपण--.-८२७-813- त. द्र० अधोभुवनशब्दः । समित्, इन्धन, एध, इध्य, एधस् । तलसारक-10-१२५१-धाडाना भणे मांधवानो * तृप्यति अगिरनेन तप्प णम् । ચામડાને પદો. तपण-न--१५०२--श ४२७, तृप्ति . तलिका । प्रीणन अवन । * तले सरति सायते वा तलसारकम् । * तप्यते तर्पणम् । तलहृदय न०६१८ पाना तणायाना मध्यभाग. तमनु--.-८२५-यूपनो सयभाग 10 तल । - यूपाग्रभाग । * तटस्य हृदयं तलहृदयम् । * तरन्ति अनेन यूप' तम', 'मन्” (उणा- तलिन-y-४४९-इमा , श. ९११) इति-मन, क्लीबोध्यम् वाचस्पतिस्तु द्र० अमांसशब्दः । 'यूपा तमनस्त्रियाम्' इति पुस्यप्याह । * तनोति कार्य तलिन: "विपिनाजिनादयः-" तर्ष-५-३९३-पिपासा, तरस (उणा--२८४) इतीनेनिपात्यते ।। द्र. अपलासिकाशब्दः । तलिन-10-१४२६-नानु, या * घजि तपः । ट्र० अणुशब्दः । (तर्षित) ---३९३-तरस्यो. * तिल्यते तलिनम् "विपिनाजिना-" (उगा-- 0 पिपासु, तृषित, तृष्णाज, [पिपासित शि० २८४) इति साधुः । २२] । तलिम-1० ६८२-शय्या, ता. तहि-अ.-१५४२-(शे०-२०४)- यारे, ते समये 0 तत्य, शय्या, शयनीय, शयन । तदानीम्, तदा श. २०४ । “तल्यते अत्र तलिमम् वयिम खचिम'तल-पु-५९६-पडा ४२सी सांगलीसावा (उणा ३५० ) इति वे निपात्यते । जाथ. तलनी-२त्री ५११-युवान २४ी, तु प्राप्त 0 चपेट, प्रतल, प्रहस्त, तालिका, ताल । થયેલી સ્ત્રી, * तलति तलः । द्र. चरीशब्दः । तल-०-६१८-५गना तणायाना मध्यभाग. * तरति कोमार वयस्तरुणी "यम्यजि"-(उगा तलहृदय । २२८) इति उनः, 'वयस्यनन्त्ये' ४२१॥ * तलति-गच्छति तलम्, तच्च पादतलस्य मध्ये इति डीः रस्य लेव तलुनी । तलक्षण-धु-१२८८-(शे०-१८)-भू. तल-०-७७६-१७५२ धनुष्यनी दोरीन सा२। द्र० आग्बनिकशब्दः । ન લાગે તે માટે કરેલે ચામડાને બાહુબંધ. * तले-भूतले ईक्षणे अस्य तलेक्षणः । भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy