SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ज्ञाति अभिधानव्युत्पत्तिज्ञाति-५-५६१- ४४ी . ज्येष्ठ-५-१५४-४मास. द्र० बान्धव, स्वजन, बन्धु, सगोत्र । । शुक्र [खरकोमल, ज्येष्ठामूलीय-शे. २४] । * ज्ञायते इति ज्ञातिः पुलिङ्गः लुज्ञा'' * वासरैद्धतमत्वात् ज्येष्ठः । (उणा-६४६) इति तिः । ज्येष्ठ-५-५५१-मोटामा. ज्ञान-१०-३१०-मोक्षवाणी शुद्धि. द्र० अग्रजशब्दः । * मोक्षविषया मोक्षफला वा मतिः इति ज्ञानम् । ज्येष्ठ-न-१०४२-(शे. १९१) ad. द्र० आलीनशब्दः । ज्ञानप्रवाद-१०-२४७-पाय पू. ज्येष्ठश्वश्रू-स्त्री-५५४-पत्नीनी मोटी-माईन. * मनिज्ञानादिपञ्चक सभेद प्रवदतीति ज्ञान कुली । प्रवादम् । * ज्येठा चासौ श्वश्रूश्व इति ज्येष्ठ श्वश्रः । शानिन्-धु-४८२-जानी, हैन, ज्योतिषी. ज्येष्ठा-त्री-११३-7 नक्षत्र. ट्र० आदेशिन्शब्दः । - एन्द्री । * कालादिज्ञानमस्त्यस्य इति ज्ञानी । * प्रकृष्टा वृद्धा ज्येष्ठा । ज्येष्ठा-२०ी-५९३-क्यता मांगी. ज्या-त्री-७७६-५७, धनुष्यनी दोरी 1 मध्यमा, मध्या । ट्र० गुणशब्दः । _* अतिवृद्धा इति ज्येष्ठा । * जिनानि इसे या "क्वचित्" ।।५।१।१७१॥ ज्येठामूलीय-५-१५४-(शे०-२४)-573 भांस. इति हुः । द्र० ज्येष्टशब्दः । ज्या-त्री-९३६-४थी. ज्येष्ठाश्रमिन-y-८०८-२५ याश्रम, द्र० अचलाशब्दः । द्र० गृहमेधिनशब्दः । * जिनाति हीयते इति ज्या, "क्वचिद"-॥५॥ * ज्येष्टश्चामौ आश्रमीच इति ज्येष्ठाश्रमी १११७१॥ इति डः । यमनु:ज्याघातवारण 1.-७७६-यामाना समय, यस्मात्त्रयोऽप्याश्रमिणो, ज्ञानेनान्नेन चान्वहम् । (धनु यानी दोरी नागेते भाट) गृहस्थैरेव धार्यन्ते तस्माद ज्येष्ठाश्रमो गृही।। । गोधा, तल । ज्योतिरिङ्गिण-५-१२१३-मामी, धोत, * व्यायाः मौव्याः धातो वार्य तेऽनेनेति ज्याघा ७ . तवारणम् । 'गोधा तला च ननरौ'-वैजयन्तीकारः । द्र० खद्योतशब्दः । * ज्योतिभिरिङ्गति इति ज्योतिरिङ्गणः, “चिक्कण"ज्यानि-स्त्री-९५२३-७गता, ५२७५४. (उणा-१९०) इत्यणे निपात्यते । 1 जीर्ण । * ज्यान इति ज्यानिः ‘ग्लाहाव्यः ।।५।३।११८॥ ज्योतिर्मालिन-पु.-१२१३-(0०-1७४)000521, इत्यनिः । मयोत, ७१.. द्र. म्वद्योतशब्दः । ज्यायस्-५-३४०-पतियो . 0 वर्षियस्, दशमिन्, [जरत्तर, दशमीस्थ, ज्योतिष न०-९९-७ि२।७५. शि. २१] । द्र० अंशब्दः । * अतिशयेन वृद्धो ज्यायान् “ज्यायान्' - * द्योतते इति ज्योतिः क्लीबलिहा, “धतेरा॥७।४।३६।। इति साधु: । । देश्च जः" (उणा-९९१) इति इस् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy