SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ झम्पा মজিান্ধী: २९९ ज्योतिष --१०७-नक्षत्र, ता. द्र, अत्रिदरजशब्दः । द्र० ऋशशब्दः । ज्यौतिषिक-५-४२८-पा, देवस. * द्योतते इति ज्योतिः । द्र० आदेशिनशब्दः । * ज्योतीषि अधिकृत्य कृतो ग्रन्थो ज्योतिष, ज्योतिष-१०-२५०-त्योति५ स्त्र. तद्वेत्त्यधीतेवा न्यायदित्वादिकणि ज्योतिपिकः । 0 (ज्योतिष)। ज्योत्स्नी -स्त्री-१४३-धनभनी शत. * ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थो ज्योतिः 0 पूर्णिमारात्रि । ज्योतिषम् । * ज्योत्स्नाऽस्त्यस्य इति ज्योस्नी ज्योत्स्ना. ज्योतिष्क--(५. 4.) ९२ योतिषि देवाना दिभ्योऽण्" ॥७।२।३४।। इत्यण । नाम. ज्वर -४७१-तात. ज्योतीरथ-'-१२२-(शेक-1७) वन नाम. * ज्वरयति इति ज्वरः । द्र० उत्तानपादजशब्दः । ज्वलन-५-१०९९-मकिन ज्योत्स्ना--स्त्री-९०७- यश. द्र० अग्निशब्दः । द्र० कौमुदीशब्दः । * ज्वलति इत्येव शीलो ज्वलनः "भूषाक्रोधार्थ"* ज्योतिरस्त्यस्यां इति ज्योत्स्ना "तमिस्त्राणव ।।५।२।४२।। इत्यनः। ज्योस्नाः" (७५२) इति निपात्यते, चन्द्रिमेत्यपि ज्वाला-स्त्री-११०२-५ --निनो ratal/. वाचस्पतिः । द्र. अर्चिषशब्दः । ज्योत्स्नाप्रिय-पु-१३३९ -य२५क्षा * ज्वलति इति ज्वाला पुस्त्रीलिङ्गः, ज्वालादित्वात् णः। द्र० चकोरशब्दः । ज्वालाजिहव--१०९९-यनि. * ज्योत्स्ना प्रियाऽस्या इति ज्योत्स्नाप्रियः । द्र. अग्निशब्दः । (ज्योत्स्ने श) --१०४-२, यन्द्रमा. * ज्वाला जिहूवाऽस्य इति ज्वालाजीहवः । झञ्झा-स्त्री ११०७-१२साइ साये ५वन, आपटi.. D'झञ्झावात' । * वायुः वृष्टया युक्तः 'झञ् अदने' झमतीव इति झञ्झा, 'झमेझ:" (उणा-१३७) । 'झञ्झावात'-५-११८७-१२सा६ साथे पवन, आपट1. - झञ्झा । झटिति-अ०-१५३०-४६ही. द्र० अञ्जसोशब्दः । * झटिदित्यनुकरणादिती झटिति 'इतावतोलुक" ॥७।२।१४६॥ इति साधुः यथा-आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः । झम्प--१४७०--(शि८-१२3)-१६७, in भारखी. झम्पा, सम्पातपाटव । झम्पा-स्त्री-१४७०-६७. सांग भारवी. सम्पातपाटव, [झम्प शि०-१२] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy