SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ना . प्रक्रियाकोशः २९७ ज्ञाताधर्मकथा ज्टक-पु-५७०-(शे०-११८-41. जोङ्गक-न.-६४०--॥२, अगर. 0 धम्मिल, [मौलि शे०-116] । द्र० अगरुशब्दः । जर्णावय-५-११७८-नुवा२. ___ * जोङ्गकगिरिभवत्वाद् जोङ्गकम् । पवनाल, योनल, देवधान्य, जान्नाला, जोटिन -'-२००-(श. ४६)-२४२. चीजपुष्पिका । 5. अट्टहासिन्शब्दः ।। * "जरैचि जरायां" जूय ते जूर्ण: डीयव्यदितः” | जोटीङ्ग-५-२००-(श. ४६)-१४२. ॥४।४।६१।। इति क्तस्य नत्वं जूण इत्याइवयो यस्य द्र० अट्टहासिन्शब्द: । स इति जूर्णाहवयः । जोन्नाला-स्त्री-११७८-नुवा२. जम्भण-10-१५०६-गा. ___ट्र० जूर्णाह्ययशब्दः । ज़म्भा । * जनाद् नालमस्या इति जोन्नाला प्रपोदरा* अनटि जम्भणम् । दित्वात् । जम्भा-त्रि० १५०६-५॥४. जोषम्-अ.-१५२८-भौन. - जम्भण । 0 तूष्णीम्, तूष्णीकाम् । * जृम्भते इति जृम्भाः त्रिलिङ्गः । ज्ञ-यु-११७-अधयक्ष. जेतृ-पु.-७९३- विय भेगवनार. 0 बुध, सौम्य, (चन्द्रात्मज, चान्द्रमसायनि), ट्र० जित्वरशब्दः । प्रहर्पल, पञ्चार्षिस श्रविष्ठाभू, श्यामाग, रोहिणीसुत, * जयनशीलः इति जेता "तृन" ||५।२।२७|| (रोहिणेय)। * जानाति इति ज्ञः । इति तृन् । श-y-३४१-विहान. जेमन--10-४२४--मीन, मावु ते. द्र० अभिरूपशब्दः । 5. अदनशब्दः । * जानातीति ज्ञः । * जिम्यते इति जेमनम् . जवन च यद् दुर्ग: ज्ञप्ति-स्त्री.-३०८-मति सुद्धि. “जीवन भोजन' क्वचित् ।” ट्र० उपलब्धिशब्दः । जेय-धु-७९३-७तयोय. * ज्ञान इति ज्ञप्तिः , "ज्ञातिहेति"-11५।३।९४॥ मैत्र-y-७९३- शे० 143)-विय गवना२. इति क्यन्तो निपात्यते ।। द्र० जित्वरशब्दः ।। ज्ञात-१०-१४९६-नागेल. जैन-पु-८६१- (शे०-७६)-रेन, आत, द्र० अवगतशब्दः । स्याहवाहवाही. * ज्ञायते इति ज्ञातम् । द्र० आहतशब्दः । जैवातृक-धु-१०५-द्र, यंद्रमा ज्ञातनन्दतन-पु-३०-श्री महातीर खामी (२४भा द्र. अत्रिग्जशब्दः । तीय ४२). * जीवत्यनेन अमृतवर्षित्वाज्जगदिति इति द्र० चरमतीर्थ कृतशब्दः । जैवातृकः, “जीवेरातृको जैवच'-(उणा-६७) इत्यातृकः । * ज्ञातकुलोत्पन्नत्वात् ज्ञातः, ज्ञात: सिद्धार्थ राजः तस्य जैवातृक-.-४७९-बांनी मावावा. नन्दनः इति ज्ञातनन्दनः । 0 दीर्घायुम् . [आयुष्मत् शि. 3५] । ज्ञाताधम कथा-स्त्री-२४३-७४ ग * जीवति चिर इति जैवातृकः "जीवेश" * ज्ञातानि उदाहरणानि तत्प्रधाना धमकथा (उणा-६७) इत्यातकः । इति ज्ञाताधर्म कथा, तत्प्रतिपादको ग्रन्थोऽपि तथा । अ. ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy