________________
ना
.
प्रक्रियाकोशः
२९७
ज्ञाताधर्मकथा ज्टक-पु-५७०-(शे०-११८-41. जोङ्गक-न.-६४०--॥२, अगर. 0 धम्मिल, [मौलि शे०-116] ।
द्र० अगरुशब्दः । जर्णावय-५-११७८-नुवा२.
___ * जोङ्गकगिरिभवत्वाद् जोङ्गकम् । पवनाल, योनल, देवधान्य, जान्नाला, जोटिन -'-२००-(श. ४६)-२४२. चीजपुष्पिका ।
5. अट्टहासिन्शब्दः ।। * "जरैचि जरायां" जूय ते जूर्ण: डीयव्यदितः” | जोटीङ्ग-५-२००-(श. ४६)-१४२. ॥४।४।६१।। इति क्तस्य नत्वं जूण इत्याइवयो यस्य द्र० अट्टहासिन्शब्द: । स इति जूर्णाहवयः ।
जोन्नाला-स्त्री-११७८-नुवा२. जम्भण-10-१५०६-गा.
___ट्र० जूर्णाह्ययशब्दः । ज़म्भा ।
* जनाद् नालमस्या इति जोन्नाला प्रपोदरा* अनटि जम्भणम् ।
दित्वात् । जम्भा-त्रि० १५०६-५॥४.
जोषम्-अ.-१५२८-भौन. - जम्भण ।
0 तूष्णीम्, तूष्णीकाम् । * जृम्भते इति जृम्भाः त्रिलिङ्गः ।
ज्ञ-यु-११७-अधयक्ष. जेतृ-पु.-७९३- विय भेगवनार.
0 बुध, सौम्य, (चन्द्रात्मज, चान्द्रमसायनि), ट्र० जित्वरशब्दः ।
प्रहर्पल, पञ्चार्षिस श्रविष्ठाभू, श्यामाग, रोहिणीसुत, * जयनशीलः इति जेता "तृन" ||५।२।२७||
(रोहिणेय)।
* जानाति इति ज्ञः । इति तृन् ।
श-y-३४१-विहान. जेमन--10-४२४--मीन, मावु ते.
द्र० अभिरूपशब्दः । 5. अदनशब्दः ।
* जानातीति ज्ञः । * जिम्यते इति जेमनम् . जवन च यद् दुर्ग:
ज्ञप्ति-स्त्री.-३०८-मति सुद्धि. “जीवन भोजन' क्वचित् ।”
ट्र० उपलब्धिशब्दः । जेय-धु-७९३-७तयोय.
* ज्ञान इति ज्ञप्तिः , "ज्ञातिहेति"-11५।३।९४॥ मैत्र-y-७९३- शे० 143)-विय गवना२.
इति क्यन्तो निपात्यते ।। द्र० जित्वरशब्दः ।।
ज्ञात-१०-१४९६-नागेल. जैन-पु-८६१- (शे०-७६)-रेन, आत,
द्र० अवगतशब्दः । स्याहवाहवाही.
* ज्ञायते इति ज्ञातम् । द्र० आहतशब्दः । जैवातृक-धु-१०५-द्र, यंद्रमा
ज्ञातनन्दतन-पु-३०-श्री महातीर खामी (२४भा द्र. अत्रिग्जशब्दः ।
तीय ४२). * जीवत्यनेन अमृतवर्षित्वाज्जगदिति इति द्र० चरमतीर्थ कृतशब्दः । जैवातृकः, “जीवेरातृको जैवच'-(उणा-६७) इत्यातृकः । * ज्ञातकुलोत्पन्नत्वात् ज्ञातः, ज्ञात: सिद्धार्थ राजः तस्य जैवातृक-.-४७९-बांनी मावावा.
नन्दनः इति ज्ञातनन्दनः । 0 दीर्घायुम् . [आयुष्मत् शि. 3५] । ज्ञाताधम कथा-स्त्री-२४३-७४ ग * जीवति चिर इति जैवातृकः "जीवेश"
* ज्ञातानि उदाहरणानि तत्प्रधाना धमकथा (उणा-६७) इत्यातकः ।
इति ज्ञाताधर्म कथा, तत्प्रतिपादको ग्रन्थोऽपि तथा ।
अ. ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org