SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ जीवनीय जीवनीय - २० - ४०४ - (शि० - ८९) - ह्ध. द्र० ऊघस्यशब्दः । जीवनीया - स्त्री - ११८५ - डिराहोडी, મીઠી परमोडी द्र० जीवनीशब्दः । *जिवनया इति जीवनीया, “बहुल" ॥५॥ |१|२|| इति करणेऽप्यनीये जीवनीया । जीवन औषधि - २ - १३६७-वन જીવન ઔષધ. રક્ષણાપાય, जीवातु । * जीवनाय औषध इति जीवनौषधम्, जीवरक्षोपायः । जीवन्ती - स्त्री - ११८५ – भीडी मोडी, दिगु होडी. ८० जीवनीशब्दः । जीवतात् जीवन्ती "रुहिनन्दि " - ( उणा - २२० ) इत्यन्तः । जीववृत्ति- स्त्री - ८८८ - पशुपालननुं अभ. पशुपाल्य । * जीवपालनाद् वर्तन' इति जीववृत्तिः । जीवसू - स्त्री - ५३० - संतति छवती रहती હાયતે સ્ત્રી. [] जीवत्तोका । * जीवा जीवन्ती सूः प्रसूतिरस्या इति जिवसूः । जीवा - स्त्री ७७६-५कुछ, धनुप्यनी टोरी. द्र० गुणशब्दः । * जीवत्यनया इति जीवा । जीवा - स्त्री - ११८५ भीडी परमोडी, हिरण दोडी. ८० जीवनशब्दः । * जीवत्यनया इति जिवा, "क्वेटो" - |५|३| १०६ ॥ इत्यप्रत्यये जीवा । जीवातु-पु-न. - १३६७ - वन औषधी. [ जीवनौषध । * जीवत्यनेन इति जीवातुः पुंक्लीवलिङ्गः, “जीवेरातुः " - ( उणा - ७८२ ) इत्यातुः । जीवातु- ५ - १३६७ - (शि. १२४) प्राण. ८० अमुशब्दः । Jain Education International अभिधान व्युत्पत्ति जीवान्तक - ५ - ९३० - पारेवा वगेरे पक्षीगोने बनार २९६ शाकुनिक । * जीवान् कपोतादीन् अन्तयति इति जीवान्तकः । उपांग. ( जीवाभिगम) -- ५ - २४५-त्री जीविका - स्त्री - ८६५-आळवि. द्र० आजीवशब्दः | * जीवत्यनया इति जीविका, "नाम्नि पुसिच" - ||५|३|१२१|| इति णकः । जीवित- २० - १३६७ - प्राण. ० असुशब्दः । * जीव्यतेऽनेनेति जीवित जीवातुरपि । जीवितकाल -५ - १३६९-शायुष्य. आयुष [ आयु शि० १२४] । * जीवितस्य कालः इति जीवितकालः । जुगुप्सन -१०-२७१ - निघ. ८० अवर्ण शब्दः । * जुगुप्स्यते इति जुगुप्सनम्, जुगुप्साऽपि । जुगुप्सा - स्त्री - ७२- हुछा होष तीर्थ ४२मां न હાયતે ૧૮ દોષ પૈકી ૧૭મી દોષ. * जुगुप्सा घृणेति । जुगुप्सा- स्त्री - ३०३ - हुगंछा, श्रीमत्सरसना स्थायी लाव. 0 वृणा । * जुगुप्सन इति जुगुप्सा चित्तसंकोचः । (जुगुप्सा) - स्त्री - २७१-निहा द्र० अवर्ण शब्दः । जुगुप्सा - स्त्री - २७१- (शि०-१७) - नि. द्र० अवर्ण शब्दः । जुहुराण - ५ - ११००- (शे० - १७०) - अग्नि. द्र० अग्निशब्दः । जुह - स्त्री - ८२८ - यज्ञापात्र विशेष, श्री होभवानी सरवो. "दिद्युह" * जुहूवत्यनया इति जुहूः ||५|२|८३ || इति क्विपि साधुः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy