SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २९५ जीवनीय द्र० कणाशब्दः । * जीवेन सहचरेण जीवति इति जीव जीवः * जयति मन्दाग्नित्वं इति जीरः, “चिजि"- बाहुलकात् खः । (उणा-३९२) इति रे दीर्घत्वं ततः जिरकः पुक्लीब जीवत्तोका-स्त्री-५३०-०नी संतति वता રહેતી હોય તેવી સ્ત્રી. जीरण-पु-४२२-शे० (१०3)-०२. जीवसू । ट्र० कणाशब्दः । * जीवत्तोकमपत्यमस्या इति जीवत्तोका । जीण-५-३४०-२थविर, ६. जीवत्पति-स्त्री-५३०-सधवा स्त्री. ट्र० जरत्शब्दः । पतिवत्नी, [जीवत्पत्नी शि०४२] । * जीयतिस्म इति जीण : * जीवन पतिः अस्या इति जीवत्पतिः जीवत्वत्नी अपि । जीण-धु-१११४-वृक्ष, आ3. द्र० अगशब्दः । जीषथ-धु-१३५३-४ाय. * जीर्यते इति जीण :, “इणुर्विशा"-(उणा द्र. कच्छपशब्दः । १८२) इति णः । * जीवति इति जीवथः "भृशीशपि"-(उणा-१३२) जीर्ण-न०-१४४८-पुरातन, हुनु इत्यथः । द्र० चिरन्तनशब्दः । जीवन-०-८६५ ---241७वि. * जीयतिस्म इति जीर्णम् । द्र० आजीवशब्दः । जीर्ण-पु-१५२३-३२५ * जीव्यतेऽनेन इति जीवनम् । 0ज्यानि । जीवन-10-१०६९-पाणी, . जीण वस्त्र-१०-६७८-नुन वस्त्र. ट० अपशब्दः । पटच्चर। * जीव्यतेऽनेन इति जीवनम् । जीवन.-११८-गुरु, सहस्पति. जीवन-10-१०४३-३५. द्र० आङ्गिरसशब्दः । * जीव्यतेऽनेन मृत सञ्जीवनीज्ञत्वात् जीवः । ट्र० कलधौतशब्दः । जीव-धु-१३६६-प्राणी, संसारी 04. जीवनक-१०-३९५-भात. द्र० असुमत्शब्दः । ट्र० ओदनशब्दः । * जीवति प्राणान् धारयति इति जीवः । * जीव्यतेऽनेन अनटि स्वार्थ के जीवनकम् । जीव-त्रि.-१३६७-प्राण. जीवनी-स्त्री-११८५-लि२९ोडी, भारी ५२. द्र० असुशब्दः । मारी. * जीवत्यनेन इति जीवः । जीवन्ती, जिवा, जीवनीया, मधुम्रवा, जीव-धु-११६६-शि०-१२३)-2मात्मा, 04. 'मधुश्रवा' । द्र० आत्मनशब्दः ।। * जीवत्यनया इति जीवनी । 'जीवक'-५-११४४-मसनक्ष. जीवनीय-1०-१०६७-पाणी, ४१. द्र० असनशब्दः । ट्र० अपशब्दः । जीवजीव-५-१३४०-२बतानी साथ मृत्यु પામનાર પક્ષી. * जीव्यतेऽनेन इति जीवनीयं बाइलकाद् करणेद्र० गुन्द्रालशब्दः । ऽपि अनीये इति जीवनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy