SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ जिन २९४ अभिधानव्युत्पत्तिजिन-५-२४-गिनेश्वर, सरित. जिह्म-10-१४५७-4, is द्र० अधीश्वरशब्दः । द्र० अरालशब्दः । * जयति रागद्वेषभाहान् इति जिनः “जीण- * जहाति ऋजुतो इति जिह्म "ग्रसिहाग्भ्यां शीदी"- (उणा-२६१) इति नः । ग्राजहौं च" (उणा-३३९) इति मः । जिन-धु-२१६-वि. जिह्मग-धु-१३०४-साप, सप, नाग. द्र. अच्युतशब्दः । द० अहिशब्दः । * जयति दैत्यान इति जिनः । * जिम वक्र गच्छति इति जिह्मगः । जिन-५-२३२-मुर, सुगत. जिह्वा-स्त्री-५८५-७. द्र० अद्वयशब्दः । [] रसज्ञा, रशना, लोला, [रसिका, रमा, * जयति भवं इति जिनः । रसमातृका, रसा, काकु, ललना, शे०-१२३] । जिनसझन्-१०-९९४-सिनालय, देशस२. ___* लेढि रसान जीहवा, "लिहेजिंह च"10 चैत्य, विहार, 'आयातन' । (उणा-५१३) इति वः ।। * जिनस्य सद्मा इति जिनसमा । जिह्वा-स्त्री-११०२-अजिनी . जिनेश्वर-धु-२४-मरिहत, भगवान. * लेढि हत्यमाभिर्जिह्वाः। द्र० अधीश्वरशब्दः । जिह्रास्वाद-पु.-४२४-प्याटते. * रागादिजेतारा जिनाः केवलिनः तपामीश्वरो जिनेश्वरः । लेहन । जिनेश्वर-धु-५२-गत यावाशीनां २०मा मान * जिवायाः आस्वादन इति जिह्वाऽऽनाम. स्वादः । *जिनश्वासी ईश्वरश्च इति जिनेश्वरः । जीन-पु-३४०-२थविर, . जिष्णु-५-१७३-d.. द्र० जरत्शब्दः । ८० अच्युताग्रजशब्दः * जीनाति स्म इति जीनः ते ज्याव्यधः क्ङिति" * जयतीत्येवं शीलो जिष्णुः “भूजे: ष्णुक्”- ॥४॥१४८१।। इति स्वृति, “दीर्घ मवोऽन्त्यम्" ॥४॥१॥ ॥५॥२॥३०॥ इति एणुक । १०३॥ इति दीर्घत्वे "ऋल्वादेरेषां तो नोऽप्रः" जिष्णु-धु-२१४-वि. ।।४।२।६८।। इति नत्वम् । द्र० अच्युतशब्दः । जीमूत-पु-१६४-भेध, वा. * जयनशीलः इति जिष्णुः । द० अभ्रशब्दः । जिष्णु-धु-७०९-मनु न. * जीवन्त्यनेन इति जीमतः, "जीवेम च"द्र० अर्जुनशब्दः । (उणा-२१६) इत्यूत:, जीवनस्य जलस्य मूतः पुटबन्ध * जयनशीलः इति जिष्णुः । इति पृषोदरादित्वाद् वा । जिष्णु---७९३-विनय भगवना२. ट्र० जित्वरशब्दः । जीमूतवाहिन्-धु-११०४-धूभा.. ॐ जयनशील: इति जिष्णुः “भूजे:"-।।५।२- द्र० अग्निवाहशब्दः । ३०॥ इति ष्णुकि जिष्णुः । __* जीमूतं वहति इति जीमूतवाही। जिहानक-धु-१६१-प्रयास, क्षय. जीर-धु-४२२-(शे० १०3)-०२० द्र० कल्पशब्दः । द्र० कणाशब्दः । *जिहीते गच्छति इति जिहानः, स्वार्थे जिहानकः।। जीरक-५-०-४२२-०२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy