________________
प्रक्रिया कोशः
जित्वर
* जालेन जीवति इति जालिकः: वेतनादित्वा । द्र० अभिमातिशब्दः ।। दिकण् ।
* हन्तुमिच्छुः इति जिघांसुः । जालिक-धु-१२१०-शेणीमा.
जित्-धु-१० (५०)-वध्यावध समयमां वध्ययी द्र० अष्टपादशब्दः ।
લગાડાતો શબ્દ-દા. ત. પુરજિતૂ. * जालमस्त्यस्य इति जालिकः ।
जित-५-८०५-५२।त. जालिका-स्त्री-७६९-सोदान मत२.
द्र० अभिभृतशब्दः । द्र० अङ्गरक्षणीशब्दः ।
* जायते स्म इति जितः । * "जलण अपवारणे' जालयति शस्त्राघात
जितकाशिन-. ८०६ सभा ती गये। इति जालिका । जालिनी-स्त्री.-९९९-भित्रशास.
10 जिताहव । O चित्रशाला (चित्रशाल)
* जितेन काशते इति जिताकाशी । * जालानि सन्त्यस्यां इति जालिनी ।
जितनेमि-धु-८१६-बतभ धारण ४२वा साय जाल्म--३५३-भूम.
पानी ६७. ट्र० अमेधिन्शब्दः।
[] आश्वत्थ । * जलति इति जाल्मः “रुकमग्रीष्म"-(उणा
* क्षुद्रजन्तुघातेन जिता नेमिरनेन इति ३४६) इति मातो निपात्यते "जाल्मोऽसमीक्ष्यकारी. जितनेमिः। स्यात् इत्यमरः ।
जितमन्यु-५-२१९-(शे०७२)-विपयु. जावाल-५-८८९-२मारी.
ट्र० अच्युतशब्दः । अजजीविक ।
जितशत्रु-पु-३६-श्री अनिरतनाथ स. ना पिता. * अजाः पालयतीति जावालः पृषोदरादित्वात् ,
* जिताः शत्रवोऽनेन इति जितशत्रुः ।। जवमलति जवालश्छागस्तस्याऽयमिति ।
जितारि-५-३६-श्र) सलवनाथ भगवानना पिता. जाहक-५ः-१३०२-ससी, मेजतनी मिला..
___* जिताः अरयोऽनेन इति जितारिः । गात्रस कोचिन् , मण्डलिन् ।
जिताहव-५-८०६-
सभा ती गयेतो. * जहाति सादिभयं इति जाहकः "कीचक"(उणा-३३) इत्यके निपात्यते ।
0 जितकाशिन् ।
** जित आहवोऽनेन इति जिताहवः । जाह्नवी-स्त्री-१०८१-गानही.
जितेन्द्रिय-धु-८११-द्रिय ५२ नाय मेणट्र० ऋषिकुल्याशब्दः ।
वनार. * जहनुना सगरात्मजेनावतारितत्वात् जहा.
शान्त, श्रान्त । रियं जाह्मवी, जनुना पीताश्रोत्रेण मुक्ता चेति जाह्म
* जितानीन्द्रियाण्यनेन इति जितेन्द्रियः । वीति लौकिकाः, जहनुकन्याऽपि ।
जित्या-स्त्री-८९०-मो . जिघत्सा-स्त्री-३९३-५, क्षुधा.
। हलि । द्र० अशनायाशब्दः । * अत्तुमिच्छा इति जिघत्सा, "बस्लसनद्यत"
* जीयते निपुणनति जित्या "जिविपून्यो हलि||४|४|१७|| इति सन्यदेष सादेशः ।
मुञ्जकल्के” ॥५॥१॥४३॥ इति क्या । जिघत्सु-५-३९२-मध्या.
जित्वर-यु-२९३-विलय भेगवानार. द्र० अशनायितशब्दः ।
- जेतृ, जिष्णु [विजयिन् , जैत्र शे० १५३] । * अत्तुमिच्छुः इति जिघत्सुः ।
* जयनशीलः इति जित्वरः “सृजीण"-11५।२ जिघांसु-पुं-७२९-शत्रु
७७|| इति टूवर पि जित्वरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org