SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोशः जित्वर * जालेन जीवति इति जालिकः: वेतनादित्वा । द्र० अभिमातिशब्दः ।। दिकण् । * हन्तुमिच्छुः इति जिघांसुः । जालिक-धु-१२१०-शेणीमा. जित्-धु-१० (५०)-वध्यावध समयमां वध्ययी द्र० अष्टपादशब्दः । લગાડાતો શબ્દ-દા. ત. પુરજિતૂ. * जालमस्त्यस्य इति जालिकः । जित-५-८०५-५२।त. जालिका-स्त्री-७६९-सोदान मत२. द्र० अभिभृतशब्दः । द्र० अङ्गरक्षणीशब्दः । * जायते स्म इति जितः । * "जलण अपवारणे' जालयति शस्त्राघात जितकाशिन-. ८०६ सभा ती गये। इति जालिका । जालिनी-स्त्री.-९९९-भित्रशास. 10 जिताहव । O चित्रशाला (चित्रशाल) * जितेन काशते इति जिताकाशी । * जालानि सन्त्यस्यां इति जालिनी । जितनेमि-धु-८१६-बतभ धारण ४२वा साय जाल्म--३५३-भूम. पानी ६७. ट्र० अमेधिन्शब्दः। [] आश्वत्थ । * जलति इति जाल्मः “रुकमग्रीष्म"-(उणा * क्षुद्रजन्तुघातेन जिता नेमिरनेन इति ३४६) इति मातो निपात्यते "जाल्मोऽसमीक्ष्यकारी. जितनेमिः। स्यात् इत्यमरः । जितमन्यु-५-२१९-(शे०७२)-विपयु. जावाल-५-८८९-२मारी. ट्र० अच्युतशब्दः । अजजीविक । जितशत्रु-पु-३६-श्री अनिरतनाथ स. ना पिता. * अजाः पालयतीति जावालः पृषोदरादित्वात् , * जिताः शत्रवोऽनेन इति जितशत्रुः ।। जवमलति जवालश्छागस्तस्याऽयमिति । जितारि-५-३६-श्र) सलवनाथ भगवानना पिता. जाहक-५ः-१३०२-ससी, मेजतनी मिला.. ___* जिताः अरयोऽनेन इति जितारिः । गात्रस कोचिन् , मण्डलिन् । जिताहव-५-८०६- सभा ती गयेतो. * जहाति सादिभयं इति जाहकः "कीचक"(उणा-३३) इत्यके निपात्यते । 0 जितकाशिन् । ** जित आहवोऽनेन इति जिताहवः । जाह्नवी-स्त्री-१०८१-गानही. जितेन्द्रिय-धु-८११-द्रिय ५२ नाय मेणट्र० ऋषिकुल्याशब्दः । वनार. * जहनुना सगरात्मजेनावतारितत्वात् जहा. शान्त, श्रान्त । रियं जाह्मवी, जनुना पीताश्रोत्रेण मुक्ता चेति जाह्म * जितानीन्द्रियाण्यनेन इति जितेन्द्रियः । वीति लौकिकाः, जहनुकन्याऽपि । जित्या-स्त्री-८९०-मो . जिघत्सा-स्त्री-३९३-५, क्षुधा. । हलि । द्र० अशनायाशब्दः । * अत्तुमिच्छा इति जिघत्सा, "बस्लसनद्यत" * जीयते निपुणनति जित्या "जिविपून्यो हलि||४|४|१७|| इति सन्यदेष सादेशः । मुञ्जकल्के” ॥५॥१॥४३॥ इति क्या । जिघत्सु-५-३९२-मध्या. जित्वर-यु-२९३-विलय भेगवानार. द्र० अशनायितशब्दः । - जेतृ, जिष्णु [विजयिन् , जैत्र शे० १५३] । * अत्तुमिच्छुः इति जिघत्सुः । * जयनशीलः इति जित्वरः “सृजीण"-11५।२ जिघांसु-पुं-७२९-शत्रु ७७|| इति टूवर पि जित्वरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy