SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ जामेय २९२ अभिधानन्युत्पत्ति0 भगिनी, स्वस । द्र० अद्रिजाशब्दः । * जमति अत्तीव जामिः "कमिवमि"-(उणा- जाल-10--९२६-न्द्रनस, नसीरी. ६१८) इति णिदिः । द्र० इन्द्रजालशब्दः । जामेय-धु-५४३-माणेन. * जालमिव इति जालम् । द्र० कुतपशब्दः । जाल-१०-१४१२- सभड, समुदाय. * जामेरपत्य इति जामयः "इतोऽनिञः" द्र० उत्करशब्दः । ॥१॥६७२॥ इत्येयण् । * जलति इति जाल स्त्रीक्लीबलिङ्गः ज्वलादिजाम्बूनद-१०-१०४५-सानु. त्वादण् । द्र० अर्जुनशब्दः । जालक-10--१०१२- ५, नी, मारी. * जम्बूद्वोपे जम्बूफलरसात्थनद्यां जात इति [1 गवाक्ष, वातायन, । जाम्बूनदं यत्पुराणम: * जलति इति जाल ज्वलादित्वात् णः के जालकम् । "तीरभृत् तद्रस प्राप्य, मुखवायुविशाषिता । जालक-१०-११२५-नाणी, नवी जीयाना जाम्बूनदाख्यं भवति सुवर्ण सिद्धिभूषणम् ।” सभर. जाम्बूलमालिका-स्त्री-५१८(शे०-१०८)-विवाद. | । क्षारक । 'जायक'-10-६४६-पीत यहन. * जलति गन्धेन इति जालकम्, जालमिव वानवद्र० कालीयकशब्दः । कलिकावृन्दम् । जाया-स्त्री-५१३-५ली. जालकारक-५-१२१०-शेणीमा. ट्र० ऊदाशब्दः । द्र० अष्टपादशब्दः । * "ऋशिजनि"-उणा-३६१) इति किति ये * जालं करोति इति जालकारकः । जाया यन्मनुः जालकिनी-स्त्री-१२७७-बेटी. "जायायास्तद्धि जायत्व' यदस्यां जायते सुतः" । द्र० कुररीशब्दः । जायाजीव-यु-३२८-नट. * जालक रोमगुच्छोऽस्त्यस्या इति जालकिनी । द्र० कृशाश्विनशब्दः । जालन्धर-पु-(4. 4.)-९५८- त्रिगत देश * जाययो आजीवति इति जायाजीवः । (बाडार प्रांतनो मे देश.) जायापति-धु-(दि. १.)-५१९-पति पत्नी त्रिगर्ता । मान. * जाल' धारयन्ति इति जालन्धराः "धारेच" 10 जम्पति, दम्पति, भार्यापति । ॥५॥१॥ ११३।। इति खः । जायु-पु.-४७३-औषध. जालप्राया-स्त्री-७६९-सोपउनु मात२. द्र० अगदशब्दः । द्र० अङ्गरक्षणीशब्दः । * जयति रोगान् इति जायुः पुलिङ्गः "कृवा. * जालपाया जालसादृशी । पाजि"-(उणा-१) इति उग् । जालिक-यु-३७७-४, धूत. जार-५-५१९-१२ पुरुष. ट्र० कुहकशब्दः । । उपपति । * जालेन चरति इति जालिकः । * जीयतेऽनेन जारयतिवा इति जारः, "न्याया- जालिक-पु-९२८-वाधरी (जयी भृग वगैरेने वाया ॥५।३।९३४॥ इति पनि साधुः । પકડનાર માણસ. जारी-स्त्री-२०५-(श०-५८)-पाती. - वागुरिक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy