SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रकियाकोशः ९५२) इत्यस् जाता वेदा अस्मादिति वा प्रपोदरा दित्वात् । जाता पत्या स्त्री-५३९ सुवावडी स्त्री. [] विजाता, प्रजाता, प्रसूतिका । * जातमपत्यमस्या इति जातापत्या । जाति- स्त्री - ११४७-यमेली, ल मालती, 'सुमनस्, (सुमना ), जाती' । * जायतेऽस्यां पुष्पादि इति जातिः । arfa-el-3434-24141-4 old, sold. [] सामान्य [जात शि० १३६ ] । * जायतेऽस्या जातिः, गौरयं गौरयमित्यादिसशाभिधानज्ञानहेतुः जातमपि । जातिकेाश - न. - ६४३ - नयइल. → जातिफल, (जातीफल), [ सौमनस, पुटक, मदशौक, कोशफल शे. १३२ ] । * जातिलतायाः कोश इति जातिकोश जाति सस्याख्यम् । जातिफल - 1. - ६४३ - नयइस द्र० जातिकोशशब्दः । * जात्याफलं इति जातिफलम् । जातिमात्रजीविन् - ५ - ८५५ - जति मात्रथा જીવનાર બ્રાહ્મણ. द्विजब्रुव । * जातिमात्रेण जीवति इति जातिमात्र जीवी । 'जाती' - स्त्री - ११४७ - नई द्र० जातिशब्दः । जातीफल - २० - ६४३ - नयइस. ८० जातिकोशशब्दः । जातु - अ. - १५३३ श्रेष्ठ वत. कदाचित्, कर्हिचित् । २९१ * जायते इति जातु यथा: - " न जातु कामः कामानामुपभोगेन शाम्यति” । (जानुकार) - ५ - १०३ - माराहि १८ सूर्यना पारि પાશ્વિક દેવા. जातोक्ष-५- १२५८ - युवान जगह * उत्पन्न उक्षा इति जातोक्षः जातमहद्वृद्धादुक्ष्णः “कर्मधारयात्” । ७१३९५ ॥ इत्यत् समासान्तः । Jain Education International जात्य -५ -५०३-मुवान. द्र० अभिजातशब्द: * जातौ साधुः इति जात्यः । जात्य - १०-१४३९ - मुख्य, प्रधान. द्र० अग्रेसरशब्दः ! * जातौ साधुः इति जात्यम् । जानकी स्त्री - ७०३ सीता. [] वैदेही, मैथिली, सीता, धरणीसुता । * जनकस्यापत्य इति जानकी । जानि - स्त्री - ५५८ - (शे० - ११७) - भाता. ६० अम्बाशब्दः । जानु - ५ - ६१४- साथणनी गांड, ढीं यण, घूटांग. कील, अष्टिवत् । * जायतेऽनेनाकुञ्चनादि जानुः, पुंक्लीवलिङ्गः "कृवापा " - ( उणा १ ) इत्युण् । जानुदघ्न- १०-६०१ - दीं यशु प्रमाणु. जानुद्वयस, जानुमात्र । * जानुः प्रमाणमस्येति जानुदध्नम् । जानुद्वयस न.-६०१ - दीं या प्रभाणु, जानुदध्न जानुमात्र । * जानुः प्रमाणमस्येति जानुद्वयसम् । जानुमात्र - न . - ६०१ -डींयण प्रमाण. [ जानुदध्न, जानुद्वयस । * जानुः प्रामाणमस्येति जानुमात्रम् । जापक- ५ - ६४६ - मलयागिरि पीतयं हन जामि | कालीयक [ कालानुसार्य शि. ५२ ] | * जापकाद्रिभवत्वाज्जापकं कालानुर्सायमपि । जामदग्न्य- ५ - ८४८ - परशुराम, भग्नो पुत्र. राम, भार्गव, रेणुकासुत, 'रेणुकेय', 1 ( पशुराम, परशुराम शि. ७४) । गर्गादित्वाद् * जमदग्नेरपत्यं इति जामदग्न्यः, यञ् । जामातृ-५ -५१८-०४भाव. * जायां प्रजायां मिन्वन्ति तमिति जामाता, " जायामिगः " - ( उणा - ८६० ) इति तृः । जामि- स्त्री - ५५३- पडेन. For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy