SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ जविन् द्र० कुङ्कुमशब्दः । जविन्- ५ - ४९४ - या वेगवान. त्वरित जवन । * जवोऽस्त्यस्य इति जवी, जुः सौत्रौ वेगा ख्येऽसंस्कारे वर्त्तते । जवीयस न. -१०४३ - (शे. ११२ ) - ३५. द्र० कुमुदाह्ययशब्दः । 'जहा’-स्त्री-११५१- शैक्य. द्र० आत्मगुप्ताशब्दः । जह्नु -५-२१६-विष्णु. द्र० अच्युतशब्दः । * जहति मुञ्चति पादाङ्गुष्ठाद् गङ्गामिति जहूनु: "होजहूच" - (उणा - ७८९) इति नुः । जघ्नुकन्या-स्त्री- १०८२ - (शि. ४१) - गंगानही. द्र० ऋषिकुल्याशब्दः । जागर - ५ - ४४३- लग जागर्या, जागरण, जागरा । जागरण - न . - ४४३ - नगरे द्र० जागरशब्दः । जागरितृ - ५ - ४४३ - (शि. 37 ) - लगनार. [] जागरिन्, जागरूक । जागरिन्-५-४४३ - लगनार, [ जागरूक [ जागरितृ शि. 31 ] | * जागरोऽस्त्यस्य इति जागरी । जागरूक -५ -४४३ - लगनार. २९० जागरिन [ जागरितृ-शि. 31] । * जागरणशीला जागरूकः “जागुः " ||५|२| ४८ ॥ इत्युकः जागरिताऽपि । जागर्यां - स्त्री - ४४३ - नगरे द्र० जागरशब्दः 1 जागुड-१०-६४५ - २. द्र० कुङ्कुमशब्दः । * जागर्ति मण्डनेषु इति जागुड “विहड" - ( उणा - १७२ ) इति निपात्यते । जागृषि-स्त्री - १०९९ अग्नि, Jain Education International अभिधानव्युत्पत्ति द्र• अग्निशब्दः । * जागर्ति वायुना इति जागृवि: “जू गृस्त” - ( उणा - ७०५ ) इति ङिदु विः । जाङ्गल - ५ - ९५३ - ( शि० - ८४ ) - पाणी विनाना देश. [] जङ्गल, निर्जल | जाङ्गुलिक-५-४७४ - विष उतारनार बौध [] विषभिषज् (विषणैद्य ) । * जाङ्गुलीं विषविद्यामधीते इति जाङ्गुलिकः, न्यायादिपाठादिक विषभिषगू, विषौद्यः । जाड्गुली - स्त्री - २०५ - (शे० -५१) - पावती. द्र० अद्रिजाशब्दः । जाङ्घिक-५-४९४-मेपीयो. जङ्घाकरिक, [जङ्घाकर शि० - ३८ ] * जङ्घाभ्यां जीवति इति जाधिकः, वेतनादित्वादिकणू जङ्घाकरोऽपि । जाडय - २०-३०५-०४३ता. स्तम्भ । * जदस्य भावः इति जाड्यम्, विष्टब्ध चेतनत्वम् । जाड्य- न०-३१२-भूता. मौ । * जडस्य भावः कर्म वा इति जाड्यम् । जात - न.-१४१२-सभूल. द्र० उत्करशब्दः । * जायते स्म इति जातम् । जात - न . - १५१५ - (शि. १३९ ) - सामान्य लति, लत. [] जाति, सामान्य । जातरूप नं.-१०४४ - सोनु. द्र० अर्जुनशब्दः । * जातं रूपमस्य इति जातरूपमकृतकरूपं सुद्रीदेशजम् । जातवेदम् - ५ - १०९९ - अग्नि द्र० अग्निशब्दः । * जाते विद्यते इति जातवेदः, “असू” ( उण For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy