SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २८९ जवापुष्प बुबुद, स्थासक । जलोच्छ्वास-पु-१०८८-१५] गयेमा पाने (जलहस्तिन)-पु-१३५५-पाणीनी थी.. નીકળવાને માર્ગ. जलाकाङ्क्ष-पु-१२१८-(शे. १७६) &थी. 0 परीवाह, (परिवाह)। द्र० अनेकपशब्दः । * जल प्रवृद्धमृच्छवसिति यैस्ते इति जलोच्छजलाणुक-10-१३४७-नाना भाक्षानो समुदाय. वासाः । 0 पोताधान । जलौकस्र-यु-१२०३-रा. * जले ऽणति इति जलाणुक “कण्यणेः'' द्र० अस्त्रपाशब्दः । (उणा-५६) इति णिदुकः । * जलमोक आसां इति जलौकसः स्त्रियां' वा जलाधार-(५. 4.)---१०९६-साशय, पाए बहुवचनान्तोऽयम् । नु स्थान. जलौका-स्त्री-१२०४-४ी. 1 जलाशय । ट्र० अस्त्रपाशब्दः । * जलानामाधारा जलधाराः सामान्येन वाप्यादयः ।। * जले ओकोऽस्या इति जलौका । जला-स्त्री-६७९-भी नये वस्त्र. जल्पाक-पु.-३४७-पायास, निघासना२. क्लिन्नवासम् । ट्र० गद्य वाचूशब्दः । * जलेन आर्द्रा इति जलार्द्रा । * जल्पनशीलो इति जल्याकः “वृभिक्षिलुण्टिजलालोका-स्त्री-१२०४-७४ ( जल्पिकुट्टाहाकः" ॥५॥२।७०॥ इति टाकः । द्र० अस्रपाशब्दः । जल्पित-न.-२४१-(शे. ८२)-वाणी, क्यान. * जले आलोक्यते इति जलालोका जले आलो द्र० गिरशब्दः । कोऽस्या इति वा । जव-पु-४९५-वे. जलाशय-(२०१०)-४-१०९६-5माशय, पाणीनु - वेग, स्य, रहस्, स्यद, तर, वाज, प्रसर । स्थान. * जवन्त्यनेन इति जवः । - जलाधार । जवन-५-४९४-५ वेगवाणी. * जलानामाशयो हृदयमेषां इति जलाशयाः जलमाशेते एषु वा। । त्वरित, जविन्,। * जवतीत्येवंशीलो जवनः । जलाशय--१३४४-(२०-१८६)-२०,भा७. द्र० अण्डजशब्दः । जवन-y-१२३४-अधिर वेगवान घो.. 'जलाशय-न०-११५८-१॥ वाणानुभूग. * जवतीत्येवं शीलः इति जवनः । ट्र० उशीरशब्दः । जवन-.-४२४-(शि. २८) भोगन, मा. जलूका-स्त्री-१२०४-०। (ोडी न्यूसे ते) द्र० अदनशब्दः । द्र० अस्रपाशब्दः । जवनी-स्त्री-६८०-५हो, नात. * जलति इति जलूका "मृमन्यञ्जि"- (उणा ट्र. अपटीशब्दः । ५८) इत्यूकः । * जवन्तेऽस्यां इति जवनी यमनीत्यपि । जलेशय-५-२१९-(शि०-1५)-वि. जवा-स्त्री-११४७-(शि.१०४)-१५ पुष्प, सुह. ट्र० अच्युतशब्दः । ___ द्र० औद्रपुष्पशब्दः । अ. ३७ जवापुष्प-पु-६४५-(श. १४३)-3१२... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy