SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ जलनीलिका २८८ अभिधानव्युत्पत्ति * जलं निर्गच्छत्येभिरिति निर्गमा जलपथाः । - जलरुह--.-११६२-४मग. जलनीलिका-श्री-११६७-सेवास, सी. द्र० अरविन्दशब्दः । - नीली, शैवाल, शेवल, शेवाल, शैवल, जललोहित-पु-१८८-(शे०-३८)-राक्षस. शेषाल, जलशूक, [जलनीली शि० १०६] | द्र०अमृकुपशब्दः । * जल नीलयति अणि स्वार्थ के जलनीलिका।। जलवायस-पु-१३२३-सने अग।. जलनीली-स्त्री-११६७-(शि०१०६)-सेवास, सीस. - मद्गु । द्र० जलनीलिकाशब्दः । * जलचारी वायसः इति जलवायसः । जलपति-धु-१८८-१२५ विता. जलवाल-पु-१३४५- (शे०-1६७)- २ हाटद्र० अर्णवमन्दिरशब्दः । વાળો મચ્છ. ** जलस्य पतिः इति जलपतिः । द्र. वादालशब्दः । जलपिप्पक-यु-१३४४-(शे. १६)भासु, १० जलवालक-धु-१०२९-विध्यायक्षत. द्र० अण्डजशब्दः । विन्ध्य । जलभूषण-पु-११०७-(शे. १७१) पवन, वायु. * जलेन वाडते आप्लावति इति जलवालकः। द्र० अनिलशब्दः । जलवालिका-खी-११०५-Tail. (जलमनुष्य)-धु-१३५५-पाणीभां नार मनुष्य. ! ट्र० अचिरप्रभाशब्दः । जलमाग--१०८९-पानी रवाना ५२ना. * जलेन वलति प्राणिति इति जलवालिका । प्रणाली । जलवाह-पु-१६४-भेष, वाह. * जलनिगममागो' मकरमुग्वादिः । द्र० अभ्रशब्दः । जलमार्जार-१-१३५० - ना सायनानियो.. जलव्याल-५-१३०५-सन स५. द्र० उद्रशब्दः । द्र० अलगद शब्दः । * जलस्य मार्जारः इति जलमार्जारः । * जलस्य व्यालः इति जलव्यालः । जलमुच-पु-१६४-मेध, वाण, जलाशय-धु-२१४-विप. द्र० अभ्रशब्दः । द्र. अच्युतशब्दः । *जलं मुञ्चतीति जलमुच् । * जले शेते इति जलाशयः जलेशयोऽपि । जलराशि-यु-१०७४-समुद्र, हरियो. जलशृक-.-११६७-सेवास, नी. द्र० अकृपारशब्दः । द्र. जलनीलिकाशब्दः । * जलानां गशिः इति जलगशिः, यौगिकत्वात् * जलशब्दात् परे शूकम् , जलस्य शूकमिव इति वारिराशिः । जल्दकम् । जलरङकु-j-१३३२-9741131, ११४४, . (जलसर्प)-धु-१३५१-श्रा, ॐ 3. द्र० कालकण्टकशब्दः । द्र० अवहारशब्दः । * जले रमते इति जलरङ्घः “कैशीशमि" जलसर्पिणी-स्त्री-१२०४-४ो (सोही युसे ते) (उणा-७४९) इति कुः । द्र० अखपाशब्दः । जलरञ्ज-५-१३३२-४ो , खH31, ढे४. * जले मपति इति जलसर्पिणी । द. कालकण्टकशब्दः । जलसूकर-धु-१३४९-भरभरा * जलेन रज्यति इति जलसः । ट्र० आलास्यशब्दः । जलरुह-न०-१९६२-3भा. * जलचारी सूकरः इति जलसूकरः । द्र० अरविन्दशब्दः । (जलस्फोट)-५-१०७७-पाणीनो परपोटो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy