SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ जगत्प्रभु २८२ अभिधानव्युत्पत्तिजगत्प्रभु-धु-२४--अरिहंत, ताथ"३२. धुसी . द्र० अधीश्वरशब्दः । द्र० काकोदुम्बरिकाशब्दः । *जगतां प्रभुः इति जगत्प्रभुः । *जघने बुध्ने फलान्यस्या इति जघनेफला जगत्प्राण-धु-११०७-५वन, वायु. द्र० अनिलशब्दः । जघन्य-०-१४५९-छेद, पासु. *जगतां प्राणो इति जगत्प्राणः । ट्र० अन्तशब्दः । जगत्साक्षिन-पु-९८ सूर्य. * जघनेऽघस्ताद भवं इति जघन्य, दिगाद्र० अंशुशब्दः । दित्वाद् यः । *जगतः साक्षी इति जगत्साक्षी । जघन्यज-.-५५२-नानोमा। जगतस्त्रष्ट्ट-पु.-२००-(शे० ४८)-२४२. द्र, अनुजशब्दः । द्र० अट्टहासिन्शब्दः । *पश्चाज्जातः इति जघन्यजः । जगद्दीप-धु-९८-(शे० १०) सूर्य. जघन्यज--८९४--. द्र० अंशुशब्दः । ट्र० अन्त्यवर्णशब्दः । जगद्रोणि-५-२०० (शे. ४८)-२४२. जघन्ये जातः इति जघन्यजः । द्र० अट्टहासिन्शब्दः । जङ्गम-1०-१४५४- भ, हालतु यासतुं. जगद्वहा-स्त्री-९३८-(शे०१५७)-५॥. द्र० चरशब्दः । द्र० अचलाशब्दः । * भृशं गच्छति इति जङ्गम', अकौटिल्येऽप्यभिः जगन्नाथ-.-२१८-विशु. घानाद् यत् । ट्र० अच्युतशब्दः । जङ्गमान्यत्-न०-१४५४-स्था१२, स्थि२. *जगतां नाथः इति जगन्नाथः । स्थावर । जगर-५-७६६-मन्त२, क्य. जङ्गल-'--.--६२२-भांस, द्र० उरच्छदशब्दः। द्र आमिषशब्दः । *जायते इति जगरः, "जठर"-(उणा-४०३) *जायन्ते रुधिराद् इति जङ्गल पुनपुसकः, इत्यरे निपात्यते, जागतीति वा बाहुलकाद् इस्वः । 'ऋजनेर्गोन्तश्च”–(उणा-४६७) इत्यलः । जगल-पु-९०४-मदिराने! अ६१, भवन! नायो। जङ्गल-'--.-९५३--पाणी वगरना देश. भाग. निर्जल [जाङ्गल-शि. ८४] । D मेदक, मद्यपक । *जायन्ते स्थलान्यत्र इति जङ्गलः स्थलप्रायः, *भृशं गलति इति जगल: पृपोदरादित्वात् । "ऋजनेऽन्तश्च"-(उणा-४६७) इत्यल: प्रज्ञायणि जग्धि-धु-४२३-मान, पा. जाङ्गलोऽपि । द्र० अदनशब्दः । जया-स्त्री-६१४- . *अदनं इति जग्धिः , "यपिचादो जग्ध-" प्रसृता, नलकिनी । ॥४।४।१६।।। *जायते इति जङ्घा, "स्थातिजनिभ्यो घः" जघन-10-६०८-स्त्रीनीने मागोमाग (उगा-१०९) जङ्घन्यते वा । *हन्यते इति जघनं "हनेतजघौ च' -(उणा- | जङ्घाकर-पु-४९४-(शि. ३८)-पाय.. २७२) इत्यनः, स्त्रीकटेरग्रभागः । जाजिक, जङ्घाकरिक । जघनेफला--स्त्री-११३३- Sad वृक्ष, । जङ्घाकरिक-५-४९४-पायो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy