SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः गन्धमूषी, गन्धमूषिका । * इति शब्देन उपलक्षिता उन्दरी छुन्दरी पृषोदरादित्वात् । छुरिका स्त्री - ७८४ - (शि. १८) घरी. द्र० असिधेनुशब्दः । छुरी- स्त्री - ७८४-७२१. ० असिवेनुशब्दः । रति छिनत्ति इति छुरी । छेक-५-३४३ - अत्यन्त होशियार. विदग्ध [ छेकाल, छेकिल, छइल्ल, शे.८२] । यति छिनत्ति मूर्ख दुष्टचित्तानि इति छेकः "निष्कतुरुष्क" - ( उणा - २६ ) इति कान्तो निपात्यते । छेक - (.). -५ - १३४३-६२ पासा पशु, पक्षी. શબ્દથી ज - ५ - ६ - ( प. ) - (15 अरण वाय લગાડાતા શબ્દ, દા, ત. જલજ जकुट-५ न.-१४२४ - ( शि. १२७) युगल, मेनु लड़ द्र० द्वितयशब्दः । जक्षण - न.-४२३ - जावु, भोजन. द्र० अदनशब्दः । *जश्यते इति जक्षणम् । जगच्चक्षुष्- ५ - ९८- सूर्य, द्र० अशुशब्दः । *जगतां चक्षुः इति जगच्चक्षुः प्रकाशकत्वात् । जगत्-न.-१३६५-३६, दुनिया. [] लोक, विटप, 'पिष्टप', विश्व, भुवन, जगती । गच्छतीत्येव शील इति जगत् क्लीवलिङ्गः, "दिद्युद्दह " - ||५|२१८३॥ इति क्विपि निपात्यते । जगत्-न. - १४५४- सासतु भासतु, वंगभ अ. ३६ २८१ Jain Education International जगत्कर्तृ ] गृह्य | * यन्ति आत्मनो भयमिति छेका: "निष्कतुरुष्क" - ( उणा - २६ ) इति के निपात्यते । छेकाल-५-३४३ - (शे० ८२ ) - अत्यन्त होशियार. इ०छेकशब्दः । छेकिल-५- ३४३ - ( शे. ८२ ) - अत्यन्त होशियार. द्र०छेकशब्दः । छेद-५-३७२-५. छेदित- ५ - १४९० - हायेलु, अपेल. द्र०कृत्तशब्दः । 卐 कर्तन, कल्पन, वर्धन | छेदन इति छेदः । “ज” "छद्रेण द्वैधीकरणे", छेद्यते इति छेदितम् । ८०इङ्गशब्दः । गमनशील' इति जगत् "दिद्युज्जगत्" - ॥५॥२८३ || इति क्विपि साधुः । जगती - स्त्री - ९३७ - पृथ्वी. ६० अचलाशब्दः । गच्छन्त्यस्यां इति जगती “गमेचि " - ( उणा - ८८५ ) इतिकः " अधातूहदितः ॥२४२॥ इति ङीः । जगतीं - स्त्री - १३६५ - सोड, हुनिया. द्र० जगत्शब्दः । * गच्छन्त्यस्यां इति जगती "गमेडिद्वेच " - ( उणा८८५) इति कतुः “अधातूहदितः ॥२|४|२|| इति ङीः । जगत्कर्तृ - - २१२ मा द्र० अजशब्दः । * जगतां कर्ता इति जगत्कर्ता, यौगिकत्वात् विश्वसृड् इत्यादयः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy