SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकाशः जाङ्घिक, [जङ्घाकर - शि. 3८ ] । जङ्घात्राण-न-७६८ - धनुं तर. [] मत्कुण 1 *जङ्घा त्रायतेऽनेन इति जात्राणम् । जङ्घाल-५-४९४- वेगवान [] अतिजव । जटा - स्त्री - ८१६-भस्त उपरना मोटावाण. सटा । *जायते तपसि इति जटा, तपस्विनां ग्रथितः केशसङ्घातः । जटा - स्त्री-१९२० -झाउनु भूण. शिफा । *जटति इति जटा वृक्षादिमूलम् । जटाजूट - ५ - २००-२४२नी नटा कपर्द । जटानां जूटो रचनाविशेषो जटाजूटः । जटाधर - ५ - २००- (शे० - ४७) २४२. द्र० अट्टहासिन्शब्दः । जटिन् - ५- ११३१- पीपण. प्लक्ष, पर्कटी, (पर्कटिन) | *जटाः सन्त्यस्य इति जटी शिखादित्वादिन् । जटिन - - १२१८ - (शे० १७१) - साथी. द्र० अनेकपशब्दः । जठर- ५ - न. - ६०४ पेट. द्र० उदरशब्द: । *जमत्याहार इति जठरं पुंक्लीवलिङ्गः "जटर"( उणा - ४०३ ) इत्यरे निपात्यते । जठर-५- १३८७-४ठोर स्पर्श, अडिन द्र० कक्खटशब्दः । *जीर्यति इति जटरः “भृाज़ - (उगा - १६७) इत्यटः, जरदोऽपि । जड-५ - ३५२ - मु. द्र० अमेधस्शब्दः । *जलति न तीक्ष्णोभवति डलयोरैक्ये इति जडः । जड-५ - १३८५ - शीतस्पर्श, ४. शीत, तुषार, शिशिर, सुशीम, शीतल, Jain Education International १२८३ हिम, [सुप्रिम, 'सुप्रीम', ] [ शि० १२९ ] | जलति इति जडः । जड-५-३४९- (२०६३) भूगो 0 मूक, अवाच् [कड - शे०-23] । जडुल - ५ - ६१८ - शरीरमां अणु चिह्न, तस द्र० कालकशब्द: । *जलति इति जडुल: "हृषिवृति" – (उणा -- ४८५) इति बहुवचनादुः । जतु- न.-६८६-साम द्र०कृमिजाशब्दः । * जायते इति जतु क्लीबलिङ्गः, “मनिजनिभ्यां जनङ्गम वतौ च" - ( उणा - ७२९) इत्युः । जतुक - न.-४२२ - डींग. [] सहस्रवेधिन्, वाल्हीक, हिङ्गु, रामठ [ भूतनाशन - शे. १०3, अगूढगन्ध, अत्युग्र - शे. १०४] । * जायते इति जतुक “कञ्चुकांशुक”–(उणा५७) इत्युके निपात्यते । जतुका - स्त्री - १३३६ - यामायीडियु ८० अजिनपत्रिकाशब्दः । जत्विव कृष्णपिङ्गत्त्वात् जनुका । 'जतृका' - स्त्री - १३३६-याभायीडिय. द० अजिनपत्रिकाशब्दः | जत्रु-न, - ५८८-छाती अने मला वस्नो सांधा. *वक्षःस्कन्धगतसन्धेरन्तरं जायत उद्भिन्नाऽस्थीति जत्रु, क्लीबलिङ्गः “जनिहनिश्यतेस्तव" ( उणा -८०९) इति रुः । जन-५ -५०१ - सोड, अन्न. लोक, प्रजा । *जायते जनयति वा इति जनः । जनक - ५ - ५५६-पिता, आय. वस्तु, तात, बीजिन्, जनयितृ पितृ [वप्य जनित्र, रेतोधस् - शे० ११७] । *जनयति इति जनकः जायतेऽस्माद् वा " दृ" ( उणा - २७ ) इत्यकः । जनङ्गम - ५ - ९३३ - डाल द्र० अन्तावसायिशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy