SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकाक्ष चक्षुविकल *चक्रस्य नाम अस्य इति चक्रनामा । आवेष्टय द्वीपाब्धीन स्थितो ह्यसाविति प्रसिद्धिः । (चक्रपाणि)---२१९ विशु. चक्रवाल---१४११-समूह, समुदाय. द्र०अच्युतशब्दः । द्र० उत्करशब्दः । *चक्र पाणावस्य इति चक्रपाणिः । *चक्यते इति चक्रवाल: "चात्वाल''-(उणाचक्रवान्धव-पु-९६-सूय. ४८०) इत्याले निपात्यते, चक्राकारेण चलनमस्य वा । द्र०अंशुशब्दः । चक्रसंज्ञ-.-१०४२-स *चक्रस्य बान्धवः इति चक्रबान्धवः, यौगिकत्वात् द्र०आलीनकशब्दः । चक्रवाकबन्धुः । *चक्रम्य संज्ञा अस्य इति चक्रसंज्ञम् । चक्रभृत् -५-२१९-विपण. चक्राङ्ग-(4. व.)-.-१३२५-६स. द्र० अच्युतशब्दः । हस, वक्राङ्ग, मानसौकसू, सितच्छद, 'श्वेत. *चक्रं बिभर्ति इति चक्रभृत् यौगिकत्वात् । गरुत्' [मराल शे० १६४] । चक्रपाणिः । *चक्राकारमङ्गमेषां वृत्तत्वाच्चकाङ्गाः । चक्रमण्डलिन-पु-१३०५-240४२२. चक्रावर्त -५-१५१९-२॥रे ३२७, ममते. द्र०अजगरशब्दः । टघूर्णिशब्दः । *चक्राकार मण्डलमस्त्यस्य इति चक्रमण्डली । *चक्रेण आवर्तन' इति चक्रावतः । चक्रमर्दक-न.-११५८-वारियो, धुवायार्नु चक्रिन्-'-१३०४-२॥५, स५/ना वृक्ष. द्र०अहिशब्दः। ट्र०एडगजशब्दः । *चक्रं मण्डलं अस्ति अस्य इति चक्री । *चक्राणि द्रुमण्डलानि मृनाति इति चक्रमर्दकम् । चक्रीवत्-५-१२५६-गधेडी. चक्रभेदिनी-स्त्री-१४३-(शे. १८) रात, रात्रि. द्र०खरशब्दः । द्र०इन्दुकान्ताशब्दः । *चक्र मण्डल मेहनान्तंऽस्य चक्रीवान् चक्रवत्तिन-पु-६९१-यवती', सालोभ न. "चम ण्वत्यष्ठीवच्चक्रीवत्"-||२।१९६॥ इति मती सार्वभौम [अधीश्वर शे० १३८] । साधुः । *चक्रायुधरत्नेन वर्तते इति चक्रवर्ती, नृपाणां चक्रेश्वरी-स्त्री-४४-श्रीपभदेव भगवाननी चक्र समूहे वत'त स्वाम्येनति वा, चक्र राष्ट्र शासनवी. वत यतीति वा । *चक्रस्य ईश्वरी इति चक्रेश्वरो अप्रतिचक्रेत्यपि । चक्रवाक-पु-१३३०-३४ पी, यवो. चक्रेश्वरी-स्त्री-२३९-पायभी विद्यादेवी. द्र० कोकशब्दः । *चक्रस्येश्वरी इति चक्रेश्वरी । 'चक्र' इति वाक् आख्यास्य इति चक्रवाकः । चक्षण-.-९०७-माहिश पीवानी प्रीति उत्पन्न (चक्रवाकबन्धु)-५-९६-सूय. કરે તેવો લક્ષ્ય પદાર્થ. द्र०अंगुशब्दः । [उपदश, अवदंश, मद्यपाशन । *चक्रवाकाणां बन्धुः चक्रवाक-बन्धुः । यत् *चक्ष्यते इति चक्षणम् । खाबुदिते चक्रवाकाः प्रमोदन्ते । 'चक्षुःश्रवस'--१३०३-२५. चक्रवाल--१०३१-३२ ने गितनी द्र०अहिशब्दः । વચ્ચે આવેલો તે નામને એક કપત પર્વત. लोकालोक । (चक्षुविकल)--- ४, ७-साधना. *चक्राकारेण वटति वाइत वा इति चक्रवाल, अन्ध, गताक्ष [अनडमूक शे, १०६] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy