SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ घोष *हन्यते मथा इति बोल "पिञ्छोलकल्लोल - " ( उणा - ४९५ ) इत्योले निपात्यते । घोष - ५-१००२- गोवाणीनु रहेहाल. आभीरपल्लिका । घोषन्ति गावोऽत्रेति घोषः । घोष - ५-१०४९-४सु. द्र० असुराशब्दः | घोषति इति घोषः । घोष-५- १४००- शह, ध्वनि. द्र०आरवशब्दः | घोषण इति घोषः । घोषणा - स्त्री - २६९-अ उच्चष्ट च-अ.-१५४२ (शे. २०० ) - अने, पाहरणार्थ. तु, हि, स्म, ह वै । चकित -५-३६५ - श्री अग् द्र० कातरशब्दः । स्वरे ते. कति बिभेति स्म इति चकितः । चकोर - ५- १३३९-योर पक्षी. ज्योत्स्नाप्रिय, चलचञ्चु विषयसूचक | चकते ज्योत्स्नया तृप्यति इति चकोर: " कटिचकि" - (उणा - ४३३) इत्योर: | चक्र-पु-न.-७४६-२४२, सैन्य. द्र० अनीकशब्दः । *करोति इति चक्र पुं क्लीबलिङ्गः "गो "च" ( उणा - ७ ) इति किप्रत्ययः । चक्र-पुं-न.-७५५-45, पेड रथाङ्ग, रथपाद, अरिन् । * क्रियते तदिति चक्र पुंक्लीबलिङ्गः, "कृगो द्वे च" ( उणा - ७ ) इत्यप्रत्ययः । Jain Education International २६० अभिधामन्युत्पत्ति *घोषण इति घोषणा 'गिवेत्यास - ॥५३॥ १११ ॥ इति अनः । घोषयित्नु-- १३२१ (शे. १८१) - अयल. 리 द्र०काकपुष्टशब्दः । घोषवती स्त्री- २८७ - वीणा, सारंगी. द्र०कण्ठकुणिकाशब्दः । घोषोऽस्त्यस्यां इति घोषवती । घ्राण - न . - ५८०-नाई. द्र०गन्धज्ञाशब्दः । *जिघ्रत्यनेन इति घ्राणम् । त्राणतर्पण -पु- १३९० - सुगंध. द्र० गन्धशब्दः । * घ्राणं तर्पयति प्रीणाति इति घ्राणतर्पणः । चक्र - पुं-न. - ७८७- शस्त्र विशेष. (वल्यप्राय, अरसञ्चित) | क्रियते प्रहारोऽनेन इति चक्र पुंक्लीवलिङ्गः । चक्र- पुं-न- १४११-सभूल, समुदाय. द्र० उत्करशब्दः । *क्रियते इति चक्र क्लीलिङ्गः, गो द्वे च " ( उणा - ७) इति साधुः । चक्र-(अ. व.) न.-१०८८ ( शि. ७८) नहीना वजांड, जनु याअरे इवु, वमण पुटभेद, वक्र । (चक्र) -५ - १३३०-यकवाड पक्षी, यावी. द्र०कोकशब्दः । चक्रजीवक - ५ - ९१६ - ला२. द्र०कुम्भकारशब्दः । *चक्रेण जीवति इति चक्रजीवकः । चक्रनामन्-५-१०५४ - माक्षि धातु. [माक्षिक, कदम्ब, अजनामक, [वैष्णव शि. ८२] । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy