SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ चक्षुष् चक्षुष - 1. - ५७५ - यां द्र० अक्षिशब्दः । *चष्टे शुभाशुभं स्फुरणात् इति चक्षुः "चक्षेः शिद्वा" ( उणा - १००१ ) इत्युस् । चक्षुष्य-५-४४८-यांने गमे ते ३५. सुभग । *चक्षुषे हितचक्षुष्यः, यं दृष्ट्वा चक्षुः पहलादते " प्राण्यङ्गरथ" - ||७|१|३७|| इति यः । चक्षुष्या - स्त्री - १०६२ - अनो सुरमा, थामेड. 1] कुलाली, कुलत्था, (दृक्प्रसादा) । *चक्षुषे हिता इति चक्षुष्या दृक्प्रसादाख्या | चञ्चरीक पु-स्त्री- १२१२-लभरो. द्र० अलीशब्दः । चञ्चति चञ्चूर्य वा इति चञ्चरीकः, "सुणीक " - ( उणा - ५०) इतीके निपात्यते । चञ्चल - 1. -१४५४- ययण, अनित्य. द्र० अस्थिरशब्द: । * चञ्चति इति चञ्चल “मृदिकन्दि ” - ( उणा४६५ ) इत्यल:, चंचल्यते वा । चञ्चला - स्त्री - ११०५ - पी०४णी. द्र० अचिरप्रभाशब्दः । 'चञ्चु'-५-११५०- मेरो, हावेओ. द्र० एरण्डशब्द: । चञ्चु - स्त्री - १३१७- पक्षीनी यांय. चञ्चू, सुपादिका, (सपाटी), त्राटि । *चञ्चत्यनया इति चञ्चुः स्त्रीलिङ्गः, "भृमृत ( उगा - ७१६) इत्युः । चञ्चुमत्-५-१३१७ - (शे. १८७) - पक्षी. coअगौकस्शब्दः । चञ्चुसूचिक-५ - १३४१ - सुधरी पक्षी. सुग्रह । *चञ्चुरेव सूचिरस्य नीडवाने चञ्चुसूचिकः । चञ्चू - स्त्री - १३१७- पक्षीनी यांय. द्र० चञ्चुशब्दः । चञ्चनया इति चञ्चूः, “कृषिचमि " - (उणा २६२ Jain Education International ८२९) इति बहुवचनादूप्रत्यये चञ्चू । चटक - ५- १३३१ - यो गृहबलिभुजू, कलविङ्क, कलिङ्कक, [कुलिङ्ग शि. ११५]। *चटति भिनत्ति आहार इति चटक : “दकन''૬ દ अभिधानव्युत्पत्ति ( उणा - २७ ) इत्यकः । चटका - स्त्री - १३३१-२वी. चटका - स्त्री - १३३१-सी. चटकाशिरस्र - १.-४२१ - गंठोडा, पीपणाभूण. ग्रन्थिक, सर्वग्रन्थिक | टिकाशिरोरूपत्वात् चटकाशिरः | चटु-पु-न.-२६४--मुशाभत. चाटु, प्रियप्राय | *चटति इति चटु पुंक्लीचलिङ्गः “मिवहिचरिचटिम्यो वा " - ( उणा - ७२६ ) इति उर्वा णित् । चटुल-नं.-१४५५-यपस, अनित्य. द्र० अस्थिरशब्दः । *चटति इति चटुल' "हृषिवृति" – ( उणा - ४८५) इत्युल: । चणक-५ - ११७१-यशो हरिमन्थक | *चणति दल्यमानः इति चणकः " दकन" - ( उणा ६६६ - २७ ) इत्यकः । चणकात्मज -५ -८५.३ - वात्स्यायन, पक्षिस मुनि. द्र० अङ्गुलशब्दः । *चणकस्य ऋषेः आत्मजः इति चणकात्मजः, चाणक्योऽपि । चण्ड-५-१८६-यभनोहास. महाचण्ड | *अत्यन्तकोपनत्वात् चण्डः । चण्ड-५ - ३९२- अतिअधी. अत्यन्तकोपन | *'ass कोपे' चण्डते इति चण्डः, चणति शब्दायते वा " पञ्चमाडः " ( उणा - १६८) इति ङः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy