SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः घृणा - स्त्री - ३६९ - अनुपा घ्या. द्र० अनुकम्पाशब्दः । *घियन्तेऽनया इति घृणा, घृण्यन्तेऽनयेति वा । घृणि-पु- ९९ - डि२णु. द्र० अंशुशब्दः । * घरति इति घृणि: "ऋसकुवृपिभ्यः कित्" ( उणा - ६३५ ) इति णिः । घृत-पु- न.-४०७-६. द्र० आज्यशब्दः । रति इति वृतं पु'क्लीबलिङ्गः, " शीरी " - ( उणा२०१ ) इत्यादिना तः कित् । घृत-नं.-१०७० (शे. ११४) - पाणी. द्र० अपशब्दः । घृतपूर- ५ - ४०० - वेअर. ६० घार्तिक शब्दः । *वृतेन पूर्यते इति घृतपूरः, क्षीरादयः समितापिण्डो वृतेन श्रुतः । घृतवर - ५ - ४००- बेर. द्र० वार्तिकशब्दः । वृतेन वरः इति वृतवरः । घृत लेखनी - स्त्री - ८३६ - धी होभवानी छी. (द) २५९ *वृतं लिख्यतेऽनया इति घृतलेखनी । घृताण्डी - स्त्री - ४०० (शे.८७) धीमां तोसी शेटली. [तोषणी शे. ८७ ] । घृताचिषु - d. - ११०० (शे. १७०) - अग्नि. द्र० अग्निशब्दः । घृतावनि - स्त्री - ८२५ - धीथा योपडे यज्ञस्त लो येऊ लाग यूप * घृतस्य अवनिर्निषेकस्थान इति वृतावनिः । घृताह्वय - ६४८ - (शे. ११४ ) - गुगझनो धूप / धूप. द्र०पायसशब्दः । वृतेली - स्त्री - १२०७ - धीमेल. पिङ्गकपिशा । Jain Education International *घृतेन ईयते प्रेयते इति घृतेी । घृतोषणी - स्त्री - ४००- ( शे. ८७) - धीथी तशी रोटली [ [ घृताण्डी - शे. ९७ ] । वृष्टि-५- १२८८- भूड. द्र० आखनिकशब्दः । * वृष्याद् इति वृष्टिः, "तिकृकृतौ नाम्नि " ॥ ५।११७१ || इति तिकू । घोटक--- १२३२-थोडे. द्र० अर्व शब्दः । *घोटते भूमौ परिवर्तते इति घोटकः । घोणस - - १३०६ - गायना देवी नासि अवाओ साथ. द्र० गोनसशब्दः । *पृषोदरादित्वाद्वत्वे घोणसः घोणतेऽनेन द्विष्टो वा, "फनसतामरस' - ( उगा - ५७३) इति साधुः । घोणा - स्त्री - १८० - ना. द्रव्गन्धज्ञाशब्दः । *घुणति गन्धार्थं इति घोणा । घोणिन- ५ - १२८८ - भूंड. ६० आखनिकशब्दः | घोल * घोणोऽस्त्यस्य इति घोणी, शिखादित्वादिन् । 'घोण्टा' - स्त्री- ११५४ - सोपारीनु जाड. द्र०क्रमुकशब्दः । घोर- न.-३०३-लय ४२, लयान४. भयङ्कर, प्रतिभय, भीम, भीष्म, भयानक, भीपण, भैरव, दारुण, भवावह, [डमर, आभील, भासुर शे. ८८] । *घुरति अस्माद् वनि इति घोरम् । घोर - न.-६४५ (शे. 133 ) - देश२. द्र०कुङ्कुमशब्दः । घोरा- स्त्री - १४३- (शे. १८ ) - रात्रि. द्र० इन्दुकान्ताशब्दः । घोरवासिन- ५ - १२९० - शियाण. द्र०कोदृशब्दः । वो वास्यते इति घोरवासी । घोल - 1. -४०८-१, वसोवेसु घड़ीं. इ० अरिष्टशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy